SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 190 Mahāvira's Words by Walther Schubring -- Appendix 1 Loga-vijao. 'suh'aţthi lālappamāņe saena dukkheņa mūdhe vippariyās' uvei'.37 saena vi ppamāenam pudho vayam pakuvvai, 26 2 jams' ime pāņā pavvahiyā. paạilehāe "no nikaraṇāe": esa parinnā pavuccai, kammộvasanti. je mamãiya -maim jahāi, se jahāi mamãiyam. se hu dittha-bhae muni, jassa n'atthi mamãiyam.38 tam parinnāya mehavi viittā logam, vantā loga-sannam se maimam parakkamejjāsi — tti bemi. nâraim sahae vire, vire no sahae raim; jamhā avimane vire, tamhā vīre na rajjai. sadde ya phāse ahiyāsamāņe nivvinda nandim iha jiviyassa. muni monam samāyāya dhune kamma-sariragam; pantam lūham sevanti vīrā sammatta-damsiņo. [esa)" ohamtare muni tiņne mutte virae viyāhie - tti bemi. duvvasu-muni aņāņāe tucchae gilāi vattae: ‘esa vīre pasamsie', 'accei loga-samjogam, esa Nāe pavuccai'; jam dukkham paveiyam 'iha māņavāņam', tassa dukkhassa kusalā parinnam udāharanti': l'iti kamma parinnāya savvaso'. je ananna - damsi se 20 anann'ārāme, je anann'ārāme se ananna-daņsi: jahā punnassa katthai, tahā tucchassa katthai. jahā tucchassa katthai , tahā puņnassa katthai.avi ya haņe aņāiyamāņe: 25 ettham pi jāņa: seyam ti n'atthi "ke’yam purise kam ca nae ?!" esa vire pasamsie, je baddhe padimoyae'! uddham aham tiriyam disāsu; se savvao savva-parinna-cäri na lippai chaņa-paeņa vire. 12 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001561
Book TitleMahaviras Word
Original Sutra AuthorN/A
AuthorWalther Shubring
PublisherL D Indology Ahmedabad
Publication Year2004
Total Pages318
LanguageEnglish
ClassificationBook_English, Agam, Canon, & Philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy