SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 184 Mahāvira's Words by Walther Schubring - Appendix 1 ārambhamāņā viņayam vayanti; chandôvanīyā ajjhovavannā ārambha - sattā pakarenti sangam. se vasumam savva-samannāgaya-pannāņeņam appāņenam akaranijjam pāvam kamm'antam no annesim. tam parinnāya mehāvi ... (like 3-4 with chaj - jīvanikāya instead of pudhavi) parinnnāya-kamme -- tti bemi. 177 je gune se mūla-tthāņe, je mūla-tthāņe se gune. Loga-vijao. 211 iti se gun'atthi mahayā pariyāveņa vase pamatte, tam-jahā: ‘māyā me, piyā me, bhāyā me, bhaiņi me, bhajjā me, puttā me, dhūyā me, suņhā me, sahi-sayaņa-samgantha-samthuyā me," vicittövagarana-pariyațţaņa-bhoyan'acchāyaṇam me'; 'icc-attham gadhie loe'. 'vase pamatte' aho ya rão paritappamāṇe '2 kālâkāla-samutthāi samjog'atthi atth'ālobhi ālumpe sahasa-kkāre vinivittha-citte 3 ‘ettha satthe puņo-puņo'. appam ca khalu āum iha-m-egesim māņavāṇam,' tam-jahā: soya-parinnāņehim parihāyamāņehim, cakkhu-p. p., ghāņa-p. p., rasa-p. p., phāsa-p. p.; abhikkantam ca khalu vayam sāpehāe — tao se egayā mūdha-bhāvam janayanti; jehim vā saddhim samvasai, te va nam egayā niyagā puvvim parivayanti so vā te niyae pacchā parivaejjā." nâlam te tava tāņāe 6 25 vā saraņāe vā, tumam pi tesim nâlam tāņāe vā saraṇāe vā. 'se na hassāe, na kiddāe, na raie, na vibhūsāe' icc-evam samutthie 'aho vihārāe'. antaram ca khalu imam sãpehāe dhire muhuttam avi no pamāyae; vao accei joyvanam ca jĩvie. iha je pamattā, - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001561
Book TitleMahaviras Word
Original Sutra AuthorN/A
AuthorWalther Shubring
PublisherL D Indology Ahmedabad
Publication Year2004
Total Pages318
LanguageEnglish
ClassificationBook_English, Agam, Canon, & Philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy