SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 180 5 10 15 25 30 Mahavira's Words by Walther Schubring bhavanti. jass' ee logamsi kamma-samārambhā parinnāyā bhavanti, se hu muni parinnäya-kammetti bemi. atte loe parijunne dussambohe avijänae. assim loe pavvahie tattha-tattha puḍho pasa aura pariyāventi. santi pāṇā puḍho-siyā. icc-attham gadhie loe. 20 jam inam virüva-rüvehim satthehim pudhavi-kammasamārambhenam pudhavi-sattham samärabhamäṇe anne v' anega-rüve pāņe vihimsai - se bemi: app-ege accam abbhe, app-ege accam acche; app-ege payam abbhe, app-ege payam acche; ... guppham... jangham.... jāņum... ürum... kadim... näbhim... uyaram... păsam.... pitthim... uram... hiyayam... thanam... khandham... bähum ...hattham... angulim... naham... givam... hanum... hottham ... dantam... jibbham ... tālum... galam... gandam... kannam ...nāsam... acchim... bhamuham... nilāḍam... sisam...; app. ege sampamārae, app-ege uddavae. lajjamānā pudho päsa. "anagārā mo" tti ege pavayamāņā. jam iņam virūva-rūvehim satthehim pudhavi-kammasamārambhenam pudhavi-sattham samārabhamane anne v' anega-rūve pāņe vihimsaitattha khalu bhagavaya parinnā paveiya imassa c'eva jiviyassa parivandaṇa- māṇaṇa - pūyaṇāe, jāi-maraṇa-moyaṇāe dukkhapaḍighāya-heum-se sayam eva pudhavi-sattham samarabhai annehim vā puḍhavi-sattham samarambhāvei anne vā puḍhavi-sattham samārabhante samaņujānai; 'tam se ahiyãe, tam se abohie. se ttam sambujjhamāņe āyāṇīyam, samuṭṭhãesocca khalu bhagavao anagārāṇam-vā antie iha-m-egesim nāyam bhavai: esa khalu ganthe, esa khalu mohe, esa khalu mare, esa khalu marae. Jain Education International Appendix 1 ettha sattham samārabhamāṇassa icc-ee ärambhā aparinnäyā bhavanti, ettha sattham asamārabhamāṇassa icc-ce arambhǎ pari 2 For Private & Personal Use Only Sattha-patinnä 12 1 2 3 5 www.jainelibrary.org
SR No.001561
Book TitleMahaviras Word
Original Sutra AuthorN/A
AuthorWalther Shubring
PublisherL D Indology Ahmedabad
Publication Year2004
Total Pages318
LanguageEnglish
ClassificationBook_English, Agam, Canon, & Philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy