SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ रसजान १७२ श्रावकाचार-संग्रह रक्ष्यः सृष्टयधिकारोऽपि महापु० ४०.१८७ रत्नांशुच्छुरितं बिभ्रत् महापु० ३८.२४३ रचयति यस्त्रिधा व्रतमिदं अमित० १२.१३९ रत्ननिर्मितहर्येषु पूज्य० ५६ रजकशिलासहशीभिः (उक्त) लाटी० १.१० रत्नत्रयोच्छ्रयो भोक्तुः सागार० ५.४८ रजक्याः कथिते माला प्रश्नो० १५.१२० रथाद्यारोहणं निन्द्यं प्रश्नो० २३.१०७ रजःक्रीडावता साकं धर्मसं० ७७१ रथ्यायां पतितो मत्तः धर्मसं० २.२२ रजनी दिन रोयन्ते पुरुषा० १४९ रन्ध्रेरिवाम्बुविततै अमित० १४.४१ रजन्यां जागरो रूक्षः कुन्द० ५.२४० रमणीयस्ततः कार्यः धर्मसं० ६.७९ रजन्यां भोजनं त्याज्यं लाटो. १.३८ रम्या रामा मयेमाः काः अमित० ११.१०६ रजन्याः पश्चिमे यामे प्रश्नो० २४.११३ रम्ये वत्साभिधे देशे श्रा०सा० १.३१६ रजोरस्कसमुत्पन्नाः धर्मसं० ६.२७१ रविदक्षिणतः कृत्वा कुन्द० ३.६६ रज्जुभिः कृष्यमाणः स्याद् यशस्ति० ६९७ रविराशेः पुरो भौमे कुन्द० ८.४५ रज्जुशुष्कं प्रसन्नस्य कुन्द० ८.३२६ रविरोहिण्यमावास्या कुन्द० ८.२०० रज्ज्वादिभिः पशूनां यो प्रश्नो० १२ १३५ रविवारे द्विजोऽनन्तो कुन्द० ८.१८९ पुरुषा० ६३ रतं मोहोदयात्पूर्व लाटी० ५.६६ समानापना (उक्तं)श्रा०सा० ३१७ रतान्ते श्रूयतेऽकस्माद् कुन्द० ५.१४३ रसत्यागतनुक्लेश कुन्द० १०.२५ रतिकाले समालोक्य प्रश्नो० २१.२४ रसत्यागैकभक्तक यशस्ति० ७१९ रतिरूपा तु या चेष्टा लाटी० (उक्त) ५.४७ रसप्रकृतिनिर्णाशे व्रतो० ३१९ रत्नचञ्चलकपूरभवः उमा० १६८ रसशेषे भवेज्जृम्भा कुन्द० ३.२५ रत्नत्रयपरिप्राप्तिः पद्म० पंच० ५५ रसासृग्मांसमेदोस्थि कुन्द० १०.३६ रत्नत्रयपवित्रत्वाद् धर्मसं० ६.२२७ रसेन्द्र सेवमानोऽपि . लाटी० ३.२७८ रत्नत्रयपवित्राणां धर्मसं० ६.६९ रहोभ्याख्यानमेकान्त हरिवं० ५८.५३ " १.४७ रहोऽज्ज्याख्यानमेकान्ते लाटी० ५.१९ रत्नत्रयपुरस्काराः यशस्ति० ४५० राकाशशाङ्कोज्ज्वल अमित० १०.२७ रत्नत्रयभयस्फार श्रा० सा० १.५२ राक्षसामरमोक्त कुन्द० ८.७३ रत्नत्रयमिह हेतु पुरुषा० २२० रागजीववधापाय सागार० २.१४ रत्नत्रयस्य शरणं महापु० ४०.२९ रागद्व षकषायबन्धविषय व्रतो०. ४३२ रत्नत्रयस्य सत्खानिः । प्रश्नो० १२७० रागद्वषत्यागान्निखिल पुरुषा० १४८ रलत्रयात्मके मार्गे पद्म०पंच. रागद्वषधरे नित्यं यशस्ति. २१७ रत्नत्रयादिभावेन प्रश्नो . रागद्वेषनिवृत्ते हिंसादि 3 रत्नक० ४८ (उक्त)श्रा०सा० ३.४ रत्नत्रयाश्रयः कार्यः पद्म० पंच. रागद्वेषपरित्याग श्रा०सा० ३.२९६ रत्नत्रयोज्झितो देही संभाव. ७६ रागद्वेषपरित्यागाद् उमा० ४१६ रत्नाम्बुभिः कृशकृशानुभि यशस्ति० ४९९ रागद्वेषपरित्यागो व्रतो० ५१४ रत्नं रत्नखनेः शशी गुणभू० ३.१५५ रागद्वेषक्रोधलोभ अमित० २.७८ रत्नरत्नाङ्गरलस्त्रो यशस्ति० ३५६ ९.४९ रत्नानि याचितान्येव प्रश्नो० १३.८८ रागद्वेषमदक्रोध १२.१० रत्नानीव प्रसन्नेऽह्नि कुन्द० ५.१९६ १५.७० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy