SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ७२ ६७ २३.९० संस्कृतश्लोकानुक्रमणिका मोनि श्रा .सा. ३.२३१ यो वचनौषधमनघं अमित० १०.१६ योनिरन्ध्राद्भवाः सूक्मा । उमा. ३७२ यो वर्जयेद् गहारम्भ प्रश्नो० २३.११७ योनिरारम्भमप्येक श्रा.सा. २.३१७ यो विचारितरम्येषु यशस्ति० ६०९ । उमा. ४३२ यो विवयं वदना वसनयो अमित० ५.४७ यो निरीक्ष्य यतिलोक अमित० ३.७७ यो वृद्धो मृत्युपर्यन्तं प्रश्नो० २३.९४ योनिरुदुम्बरयुग्मं पुरुषा० यो वेश्यावदनं निस्ते अमित० १२.७२ यो निर्मलां दृष्टिमनन्य अमित योषाच्य शोभाजितदेव __ अमित० १.६६ यो निवृत्तिमविधाय योनिस्तनप्रदेशेषु प्रश्नो० २३.१७ योषिद्वस्त्रादिसंत्यागाद् प्रश्नो० ३.१६ योऽपरीक्ष्यैव देवादीन् योषित्सेवादिभिर्योऽधीः पुरु०शा० ३.२३ धर्मसं० यो बन्धुराबन्धुरतुल्य ५.३९ अमित० योऽष्टव्रतदृढो ग्रन्थान् ७.७७ यो बाधते शक्रभये अमित० ७.२९ यो हस्तनखनिमुक्तः कुन्द० ८.१८४ यो भुक्त्वा विषयान् प्रश्नो० १७.१४१ यो हि कषायाविष्टः (उक्तं) श्रा०सा० ३.३६५ यो भोगो लभते लोके यो हि मौनं परित्यज्य प्रश्नो० १८.१३३ २०.१२५ यो मदात्समयस्थाना यशस्ति० ८७८ यो हि वायुर्न शक्तोऽत्र यशस्ति० १२३ यो मध्वल्पौषधत्वेन ८२८ पुरु०शा० ४.२४ यो हताशः प्रशान्ता अमित० १४.१२ यो मन्यमानो गुणरत्नचोरी अमित० ७७३ यो हिनस्ति रभसेन यौवनं जीवितं धिष्ण्यं ८.१६ यो मर्यादीकृते देशे प्रश्नो० १८.१५ यो मानुष्यं समासाद्य उमा० यौवनं नगनदीस्यदोपमं ९३ यो मित्रेऽस्तंगते धर्म सं० ३.२६ यौवनं प्राप्य सर्वार्थ कुन्द० ७.४ प्रश्नो० २३.८८ यो मुमुक्षुरघाद् बिभ्यत् यो मूढश्चोरयित्वा च धर्मोप० ४३४ यो यतिधर्ममकथ पुरुषा० १८ रक्तमात्रप्रवाहेण पूज्य० १७ योऽयं दर्शनिकः प्रोक्तः धर्मसं० २.१६९ रक्तमोक्षविरेको च कुन्द० ६.२१ यो यस्य हरति वित्तं अमित० ६.६१ रक्तवस्त्रप्रवालानां कुन्द० २.२५ यो रक्षणोपार्जननश्वरत्वे रक्तस्थं कुरुते कण्डू कुन्द० ८.२२० यो रागद्वेषनिमुक्तः प्रश्नो० १.२१ रक्षणं प्रत्प्रयत्नेन गुणभू० ३.२५ यो रिसंति भव्यात्मा श्रा०सा० १.६६ रक्षन्निदं प्रयत्नेन यशस्ति० ४१७ यो रोगी रोषपूर्णो व्रतो० ४३६ रक्षा संहरणं सृष्टिं योऽर्थः समय॑ते दुःखाद् धर्मसं० ६.१६१ पूरुषा० ८३ यो लोकं तापयत्यत्र हम रक्षा भवति बहूना 3(उक्तं) श्रासा० ३.१६४ यो लोकद्वितये सौख्यं अमित० ९.१८ रक्षार्थं तद्-व्रतस्यापि लाटी० ५.९१ यो लोभक्षोभितस्वान्तः पुरु०शा० ४.१३८ रक्षार्थं तस्य कर्तव्या लाटी० ५.३७ यो लोष्ठवत्पश्यति श्रा०सा० ३.२१३ रक्षितव्यः परीवारे कुन्द० १.१२५ यो वक्तीति तमाहार्यो धर्मसं० २.४४ रक्ष्यते वतिनां येन अमित० ११.३२ योऽवगम्य यथाम्नायं यशस्ति० ८२५ रक्ष्यमाणापि या नारी धर्मसं० ६२७४ यो वचःकायचित्तेन व्रतो० ४९ रक्ष्यमाणे हि बृद्धन्ति यशस्ति० ३८१ सागार० ७.२२ यौवनेन्धनसंयोगाद ६९८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy