________________
यत्र यत्र विलोक्यन्ते यत्र रत्नत्रयं नास्ति
यत्र राक्षसपिशाच
यत्र व्रतस्य भङ्गः स्याद्
यत्र श्रावकलोक एव यत्र संक्लिश्यते कायः यत्र सत्रेषु सद्-भोज्यं यत्र सत्पात्रदानादि
यत्र सम्मूच्छिनः सूक्ष्माः यत्र सर्वशुभकर्मवर्जनं यत्र सिद्धा निराबाधाः
यत्र सूक्ष्मतनवस्तनूभृतः यत्र स्फटिक भूमीषु यत्राधीते श्रुते कामोच्चाटन यत्रानुभूयमानोऽपि
यत्राभ्रंलिहगेहा यत्रायमिन्द्रियग्रामो यत्रारुणारमभित्तीनां यत्राssवाभ्यां पुरा स्वामिन् यत्रक द्वित्रिपल्या यु यत्रको जायते प्राणी यत्रको म्रियते जीवस्तत्रैव
यत्रेव मक्षिकाद्या
यत्रोषितं न भक्ष्यं स्याद् यथाकथञ्चिद् भजतां यथा कल्पद्रुमो दत्ते यथा कश्चित्कुलाचारी यथा कालं यथादेशं यथा कालायस विद्धं यथा क्रममतो ब्रूमः यथा क्रोधस्तथा मानं यथाङ्गिशलके पक्षी यथा चक्षुः प्रसूनां वे यथा च निःस्पृहा जीवा यथा चन्द्रं बिना रात्रिः
यथा च जायते दुःखं यथा च मलिने चित्ते
२१
Jain Education International
अमित०
यशस्ति ०
अमित०
धर्मोप०
अमित०
श्रा० सा०
धर्मसं०
लाटी०
संस्कृतश्लोकानुक्रमणिका
श्रा० सा०
यशस्ति ०
श्रा० सा०
१३.३७
७६७
गुणभू०
देशव्र ०
धर्मसं०
६.१६५
श्रा० सा०
१.२० ४.२७
सागार०
धर्मसं० २.१४२
अमित०
५.४२
५.१५
५.६८
१.२९
४. १३
३.१४
१.२८
५८७
१.३०
१.४९०
"
धर्मसं० ४.११३ प्रश्नो० १७.९३
व्रतो"
१७.९२ १८ लाटी० १.५५ सागार० १.४१ प्रश्नो० ३०.१४४ लाटी० २.१४७ पुरु०शा० २.१२० महापु० ४०.२०८
३९.१९
५.११
लाटी० व्रतो०
४०१ यथा मेघजलं भूमियोगा लाटी० ३.२१३ यथा मेघाद्विना न स्यात्
प्रश्नो०
१६.२१
यथा यथा कषायाणां
९५
यथा यथा क्षुधाद्याभिः यथा यथा तनोः पीडा यथा यथा तपोवह्निः
५.४०
३.३३
२०
यथा चिकित्सकः कश्चित्
यथा चैकस्य कस्यापि
यथा चैत्यालये पुण्यं यथा जिनाम्बिका पुत्र यथाणोश्च परं नास्ति
पूज्य •
पद्मच०
१४.१३
प्रश्नो० ११.४०
यथात्मज्ञानमाख्यातं यथात्मनोऽपृथग्भूता यथात्मार्थं सुवर्णादि
यथाऽत्र पाक्षिकः कश्चिद्
यथाऽत्र श्रेयसे केचिद्
यथा दासी तथा दासः
यथा दीनश्च दुर्भाग्यो
यथा दुग्धं भवेन्नाम्ना यथा दोषं कृतस्नानो यथाऽद्य यदि गच्छामि यथा द्वावको जाती यथा धनेश्वरो गेहूं यथानाम विनोदार्थं यथा निर्दिष्टकाले स
यथा पक्वं च शुष्कं वा
यथाsपात्रो भ्रमत्येव यथा पुंसां मतं शीलं यथा पूज्यं जिनेन्द्राणां यथाप्यणोः परं नाल्प यथाप्राप्तमदन्देह यथा फलानि पच्यन्ते यथा बन्धनबद्धस्य यथा भवन्ति पद्मानि यथा मणिवगणेष्वनर्घो
था मर्त्येषु सर्वेषु
For Private & Personal Use Only
लाटी०
17
प्रश्नो०
महापु० ४०.१२८ प्रश्नो० ३.९९ लाटी० ५.२३२ प्रश्नो० २०.८१
लाटी०
१.२७
२.१५१
१.१०२
५.१०६
५.१४९
33
33
"1
"
१६१
४.२६
२.१४३
० २०.२३६
प्रश्नो० १.२०
सागार० ६.२१ लाटी० ५.१२४
३.१०५
19
३९९
व्रतो० लाटी० ५.१३८
६.६६
१.७५
21
31
प्रश्नो० २०. १३७
४.१०४
पुरु० शा०
यशस्ति ०
प्रश्नो०
सागार०
अमित ०
प्रश्नो०
धर्मोप०
अमित ०
17
पुरु० शा ० प्रश्नो० २०.१४१ १.४५
पुरु०शा० ४.१२८ ६.८ १.२९६
१.६८०
57
श्रा० सा०
33
७६५
१८.८०
७.३२
३.६४
२.४०
४.८१
१.१४
३.२०
www.jainelibrary.org