SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ श्रावकाचार-संग्रह यच्छ स्वच्छमते मां श्रा० सा० १.२०७ यतोऽन्येऽपि प्रजायन्ते श्रा० सा० ३.१०२ यच्छेषं सा भवेत्तारा कुन्द० ८.७१ यतोऽपहरता द्रव्यं धर्मसं० ३.५५ यजनं याजनं कर्मी धर्मसं० ६.२२४ यतो मन्दकषायास्ते अमित० ११.७३ यजनाध्ययने दानं , ६.२२५ यतोऽयं लब्धसंस्कारो महापु० ३९.१२३ यजमानं सदर्थानां यशस्ति० ६५२ यतो लोभाकुल: प्राणी प्रश्नो० १६.३३ यजेत देवं सेवेत सागार० २.२३ यतोऽवश्यं स सूरिर्वा लाटी० ३.२३३ यज्जानाति यथावस्थं यशस्ति० २४१ यतो व्रतसमूहस्य , ४२३० यज्जीवबाधकं मूढे प्रश्नो० १७.३९ यतोऽस्ताचलचूलिकान्त कुन्द० ५.२४६ यज्ज्ञानं लोचनप्रायं धर्मोप० ४.१७९ यतो हि यतिधर्मस्य धर्मसं० ५.७६ यज्ञः कतुं समारब्धो प्रश्नो० ९.४० यत्किञ्चिदिह सत्सौख्यं , ६.१०४ यज्ञदत्ताप्रसूता सा ॥ १०.१५ यत्तस्मादविचलनं पुरुषा० १५ यज्ञदत्ताभिसक्तस्य श्रा० सा० १.६२५ यत्तारयति जन्माब्धे सागार० ५.४३ यज्ञार्थं पशवः सृष्टाः ,, (उक्त) ३.१४१ यत्लैः संघर्षणं कुर्यात् कुन्द० १.६९ यज्ञेमुदावभृथभागिन यशस्ति० ५२६ यः प्रश्ने पश्चिमायां तु यज्ञोपवीतमस्य स्याद् । महापु० ३९.९५ यत्पादाङ्गलयः क्षोणी ५.९२ यज्ञोपवीतसंयुक्त श्रा० सा० १.३७३ यत्पादाङ्गलिरेकापि यतः करोति यः पापमुपदेशं प्रश्नो० १७.३४ यत्पाश्वं स्थीयते नित्यं ८३७९ यतः क्रियाभिरेताभिः लाटी. ११० यत्प्रसादान्न जातु स्यात् सागार० २.४३ यतः पिष्टोदकादिभ्यो अमित० ४.२२ यत्प्रसिद्धरभिज्ञानैः यतः पुण्यक्रियां साध्वीं लाटी० ४.३८ यत्प्रागुक्तं मुन्नीद्राणां ७.५९ यतः प्रज्ञाविनामृत ३.८२ यत्रकृतेऽलंक्रियते यतः प्राणमयो जीवः धर्मसं० ३.९ यत्र क्रोधप्रत्याख्यानं लाटी० यतः समयकार्यार्थी यशस्ति० १८८ यत्र ग्रैवेयकं यात्यभव्यः धर्मसं० ४.५४ यतः स्वल्पीकृतोऽप्यत्र लाटी० ४.१५० यत्र चित्र विवर्तः अमित० १४.१९ यतः स्वस्वामिसम्बन्ध आमत० ११.७६ यत्रजिनादिविचित्रोनर श्रा० सा० २.८ यतयेऽसमंजसं भोज्यं श्रा० सा० १.३२३ . उमा० २.५४ लिमाधाय लोकाग्रे महापु० ३८.१८५ यत्र ज्येष्ठा-कनिष्ठादि ५ कुन्द० ८.९१ यतित स्यादुत्तमं पात्र सागार० ५४४ यत्र तत्र हृषीकेऽस्मिन् यशस्ति० ६७८ यतीनभ्यन्तरीकृत्य श्रा० शा० १५७६ यत्रत्यं विमलं गृहीतमुदकं व्रतो०१० यत्तोन्नियुज्य तत्कृत्ये सागार० ८४६ यत्र त्वविधो धर्भः पुरु० शा० ३.३८ पद्य पंच० ४० यत्र देशे जिनावास: धर्मसं० ४.४० यतीनां श्रावकाणां च __ गुणभू० २.८ यत्र न ज्ञायते दक्षैः सिरा प्रश्नो० १७.९४ आष्टा __ लाटी० ३.२४३ यत्र नास्ति यतिवर्गसङ्गमो अमित० ५.४१ यतो जानासि यद्देव श्रा० सा० १.५९७ यत्र नेत्रादिकं नास्ति यशस्ति० ३.८ यतोऽत्र देशशब्दो हि लाटी० ४.१८८ यत्र प्रामाणिके जाति श्रा० सा० १.३३ यतो निःकाङ् क्षिता नास्ति । ३.९६ यत्र मेरो जिनेन्द्राणां १.२२५ ५.२ व्रतो. यतेर्मूलगुणा Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy