SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ १५८ मूलतोऽपि सुयत्नेन मूलव्रतं व्रतान्यर्चा पर्व मूलसाधारणास्तत्र मूलोत्तरगुणनिष्ठा मूलोत्तरगुणवातपूर्व. मूलोत्तरगुणश्लाघ्यै मूलोत्तरगुणानेव मूलोत्तरगुणाढ्याश्च मूलोत्तरगुणाः सन्ति मूलोत्तरगुणोपेतान मूशलविषशस्त्राग्नि मूषागर्भगतं रिक्तं मृतके मद्यमांसे वा मृतानाममृतादीनां मृते स्वजनमात्रेऽपि मृत्युञ्जयं यदन्तेषु मृत्युः प्राणात्ययः प्राणाः मृत्युर्लज्जा भयं तीव्र मृद्-भाण्डानि पुराणानि मृद्वी च द्रव्यसम्पन्ना मृत्य्वादिभयभीतेभ्यः मृत्वा समाधिना यान्ति मृत्वा सोऽपि महादुःखं मृत्वति नरकंघोरं मत्स्नयेष्टकया वापि मृषावादेन लोकोऽयं मृषोद्यादीनबोधोऽगात् मेघपिङ्गलराज्यस्य मेघवृष्टिर्भवेद्धर्माद् मेघेश्वरचरित्रेऽस्ति मेधाविनो गणधरात्स मेषवल्लघुग्रीवा श्रावकाचार-संग्रह धर्मोप० ३.१७ मैत्र्यादिभावनावृद्धं धर्मसं० २.३ यशस्ति० ८२१ मैथुनपापां नग्नां कुन्द० ८.३२४ लाटी० १.९३ मैथुनं यत्स्मरावेशात् । पुरु०शा० ४.९२ सागार० १.१५ मैथुनेन महापापं प्रश्नो० २३.२० धर्मसं० ५.५ मथुने सकलान् दोषान् । पुरु०शा० ६.३६ यशस्ति० ७८० श्रा० सा० ३.२३३ लाटी० ३.१८६ मैथुनेन स्मराग्निर्यो उमा० ३७४ प्रश्नो० २०.८ मैरेयपललक्षौद्र श्रा० सा० ३.६ लाटी० २१५३ उमा० २६३ प्रश्नो० ३.१४० मैरेयमपि नादेयं लाटी० १.१२५ भव्यध० ४.२६३ मैरेयमांसमाक्षिका श्रा०सा० ३.४१ ५.२९९ मैवं तीव्रागुभागस्य लाटी० १.१४३ १.९६ मैवं प्रमत्तयोगत्वाद् पुरु०शा० ३.१५० मैवं प्रमत्तयोगाद्व श्रा०सा० ३.१०९ मैवं प्रागेव प्रोक्तत्वात् १.८३ यशस्ति० ६०७ मैवं प्राणान्तरप्राप्ती ४.१०६ लाटी. ३.६२ मैवं यतो विशेषोऽस्मिन् १.१९० भव्यध० १.१४१ मैवं यथोदितस्योच्चैः १.३० धर्मसं० ६.२५८ मैवं सति तथा तुर्य २.१३८ पूज्यपा० ५५ मैव सति नियमादाव २.१४९ प्रश्नो० २०.३२ मैवं स्पर्शादि यद् वस्तु १.१९१ पुरुशा० ६.११३ मैवं स्यात्कामचारोऽस्मिन् ४.११६ प्रश्नो० १४.८३ मैवं स्यादतीचाराः धर्मसं० २.२५ मोक्ष आत्मा सुखं नित्यः सागार० ५.३० यशस्ति० ४३६ मोक्षकारणभूतानां हरिवं० ५८.७६ प्रश्नो० १३.२१ मोक्षमार्ग स्वयं यशस्ति० ३६३ यशस्ति० ३७८ मोक्षमार्गात्परिभ्रश्यन् पुरु०शा० ३.८८ प्रश्नो० २१.६३ मोक्षमेकमपहाय अमित० १४.४ मोक्षसौख्यलवाशक्त २१.८८ पुरु०शा० ५.४४ कुन्द० १०.१० मोक्षः स्वःशर्मनित्यश्च धर्भसं० ४.५६ धर्मसं० ४.१०३ मोक्षायोत्तिष्ठमानो पुरु०शा० ३.११७ ६.२०१ मोक्षार्थसाधनत्वेन कुन्द० ५.१०४ मोक्षावसानस्य सुखं अमित० १.२८ हरिवं० ५८.११ है मोक्षोन्मुखक्रिया सागार० ६.४२ यशस्ति० ३१९ मोक्तव्येनार्णववादेन अमित० ३.६५ धर्मसं० ७.१०२ भोक्तुं भोगोपभोगाङ्ग सागार० ४.४४ पुरु०शा० ६.६४ मोचयित्वा तदात्मानं प्रश्नो० २१.११७ . :::::: मैत्रीप्रमोदकारुण्य मैत्री सस्वेषु कुर्वित्थं Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy