SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ संस्कृतश्लोकानुक्रमणिका १५७ मुद्राचित्राम्बरायेषु धर्मसं० २.१६५ महरिच्छामणुशोऽपि सागार० ८.१०८ मुनयोऽत्युत्तमं पात्रं उमा० ४४३ मुहुर्तद्वयतः पश्चात् धर्मोप० ४.१०० मुनिर्गजकुमारोऽपि धर्मसं० ७.१८३ मुहूतं येन सम्यक्त्वं धर्मसं० १.६४ मुनिजनसुखहेतुं प्रश्नो० २०.२४१ मुहूर्तयुग्मोर्ध्व सागार० ३.१६ मुनिदानं मया हाहा धर्मसं० २.१२४ मुहूर्ताद्गालितं रत्नमा०६१ मुनिना हस्तमादाय प्रश्नो० ८.५१ मुहत्तं गालितं तोय प्रश्नो० १२.११० मुनिनोचे तदाभिलनो धर्मसं० २.५३ मुहूर्तेऽन्त्ये तथाद्येऽहो सागार० ३.१५ मुनिपादोदकेनैव प्रश्नो० २०.१०१ मूकतैव वरं पुंसां पुरु०शा० ३.८३ मुनि'ते त्वया भद्र प्रश्नो० ५.४९ मूकवन्मुखमध्ये वा प्रश्नो० १८.१४५ मुनिभिः सर्वतस्त्याज्यं लाटी० ५.८३ मूकश्च ददुरो दोषो ॥ १८.११४ मुनिभ्यः शाकपिण्डोऽपि यशस्ति०. ८०१ मूकितोऽङ्गलिदोषश्च " १८.१५६ मुनिभ्यो निरवद्यानि धर्मसं० ६.१८५ मूको वकसमाकारो भव्यध० ५.२७८ मुनिमन्त्रोऽयमाम्नातो महापु० ४०.४७ मूर्खापवादत्रसनेन अमित० १.७० मुनिराह वशं कृत्वा प्रश्नो० २१.१०१ मूळ कम्पः श्रमः खेदो धर्मसं० २.२१ मुनिरेव हि जानाति लाटी० (उक्त) १.११ मू तृष्णाङ्गपीडानुबन्ध मुनिवरगणप्रायॊ दुष्करैः प्रश्नो० २४.१२१ मूछौंपरिग्रहे त्यक्त्वा पुरु०शा० ४.१३१ मुनिव्रतधराणां वा लाटी० ३.१७२ मूर्छालक्षणकरणात् ४.११२ मुनिश्रावकमेदेन धर्मोप० ३.४ मूढो गूढो शठप्रायो लाटी. मनिः सामायिके नैवाभव्यः प्रश्नो १८.६६ मूढत्रय चाष्टमदाः उमा. मुनिस्तथैवाध्यानेनं प्रश्नो १०.१८ मूढत्रयं भवेच्चाष्टी . " ११.६ मुनीनां च गृहस्थानां यशस्ति , १२७४ २२६ मूढत्रयं मदाश्चाष्टो श्रा सा० (उक्तं) १.७४४ मुनीनां प्रणतेरुच्चै धर्मसं० ४.१२४ मूढत्वं विबुधैस्त्याज्यं प्रश्नो० ७.५९ मुनीनामनुमार्गेण सं०भाव १०६ मूढभावेन यो मूढो मुनीनामपि शिष्टानां " ११.१५ श्रा०सा० १.५९० मूत्रोत्सर्गे पुरीषे च भव्यध० १.९२ मुनीनां व्याधियुक्ता यशस्ति० ८०६ मूर्तामूर्तभिदा सेधा मुनीनामुपसर्गो हि गुणभू० १.१३ प्रश्नो० ९.५३ मूर्तिमद्देहनिर्मुक्तो लाटी० ३.१३० मुनीनां श्रावकाणां च धर्मोप० २.१३ मादिष्वपि नेतव्या महापु० ३९.१६९ मुनीन्द्रं विष्णुनामानं श्रा०सा० १.५८४ मूर्धाभिषिक्तोऽमिष यशस्ति० ७१६ मुनीश्वरं चित्रवती व्रतो० ४५ मूर्ध्नि लोकाग्रमित्येषं गुणभू० ३.१२३ मुनेः क्वथितरूपस्य श्रा०सा० १.३३१ म+सिंहमुष्टिवासो रत्नक. ९८ मुनेर्भक्षणध्यानेन प्रश्नो० २१.१४७ मूलं धर्मतरोराद्या पद्म०पंच० ३८ मुनेः शुद्धि परिज्ञाय १०.१६ मलकं नालिकाश्चैव भव्यध० १.९८ मुनेः समाधिगुप्तस्य व्रतो० ४६ मलं फलं च शाकादि गुणभू० ३.७० मुनेस्तनुं गदव्याप्तां पुरु०शा० ३.६९ मूलफलशाकशाखा रत्नक. १४१ मुषित्वा निशि कौशाम्बी धर्मसं० ७.१५६ मूलबीजा यथा प्रोक्ता लाटी० १.८० मुसलं देहली चुल्ली अमित० ४.९८ मूलं मोक्षतरोर्बीजं श्रा०सा० १.३२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy