SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ १५४ श्रावकाचार-संग्रह महोपसर्गके जाते धर्मोप० ५.३ मातृपुत्रीभगिन्यादि रत्नभा० ३५ महोपवासः स्याज्जैन धर्म सं० ६.१७० मातृवत्परनारीणां सं० भाव० १५ महोपवासो द्वयवर्जिता श्रा० सा० ३.३१९ मातेव या शास्ति हितानि अमित. १.७ महौषधप्रयोगेण कुन्द० ५.१२२ मात्रासमं स मूढात्मा प्रश्नो० १५.११८ मा करेण करं पार्थ कुन्द० (उक्त) ३.५५ माधवसेनोऽजनि अमित० प्रश० ४ मा कृथाः कामधेनु धर्म० सं० ७.१५३ माधुर्यप्रीतिः किल दुग्धे पुरु० शा० १२३ मा कृथास्त्वं वृथा शोकं श्रा० सं० १.७२३ माध्यस्थ्यकत्वगमनं - हरिवं० ५८.३९ मा कांक्षी विभोगादीन् सागार० ८.६२ मानकूटं तुलाकूटं भव्यध० १.१३७ माक्षिकं जन्तुसङ्कीर्ण पूज्य० १९ मानदावाग्निदग्धेषु यशस्ति० ९०० माक्षिकं मक्षिकानां हि लाटी० १.७२ १.७२ माननीयं सदा भव्यैः भव्यध० १.८० माक्षिकं मक्षिका लक्ष श्रा० सा० ३.४५ मानभङ्गः कृतो येन ३.४५ प्रश्नो० ९.२२ माक्षिकं विविधं जन्तु अमित० ५.२७ मानमायामदामर्ष यशस्ति० ८२७ माक्षिकामिषमद्य च संभाव० सं० भाव० ९ मानवैर्मानवावासे अमित०. १२.३७ मागाः कान्ते निजस्वान्ते श्रा० सा० १.४५९ मानसाहारसन्तृप्ताः प्रश्नो० ११८६ मा गां कामदुधां मिथ्या सागार० ८.८३ मानस्तम्भैर्महाचन्द्रः भव्यध० १.४६ माघेन तीव्रः क्रियते अमित० १४.३९ मानाधिकपरीवार उमा० १०५ मार्जार कुकुरं कीरं धर्मो०प० (उक्त) ४.१८ मानुषोत्तरबाह्य सं० भाव० १३६ मार्जार मण्डलं पक्षि भव्यध० १.१३४ मानुष्यमासाद्य सुकच्छ अमित० १.१८ मार्जारमूषिकादीनां प्रश्नो० ३.६४ मान्यत्वमस्य सन्धते महापु० ४०.२०४ माणिक्यानि त्वदीयानि , १३.९५ मान्यं ज्ञानं तपोहीनं यशस्ति० ७८३ माण्डलिकैः सुसामन्तैः भव्यध० १.३४ मागदुर्मुखराजस्ता प्रश्नो० १०.५ मातङ्गी चित्रकूटेऽभूद् धर्मसं० ३.३० मामिच्छा तुच्छल श्रा० सा० १.२५७ मातंगो धनदेवश्च १ धर्मोप० (उक्त) रत्न क०६४ मामुवाच ततो जनसुरः श्रा० सा० १.१९५ ४.९ मामुवाच पुनर्देवः मातङ्गोऽप्युपवासेन पुरु० शा० ६.१५ मायया प्रोच्छन्मूर्छा मातङ्ग्या कथितं तेजां मायर्षेर्यः स्वहस्ताभ्यां पुरु० शा० ३.७६ मातापित्रादिसम्बन्धो धर्मसं० २.४६ मायानिदानमिथ्यात्व यशस्ति० २२१ मातापितृज्ञातिनराधि अमित० १.५४ मायामादृत्य येनायं श्रा० सा० १.४४० मातुरङ्गानि तुर्ये तु कुन्द० ५.२०८ मायामिथ्यानिदानैः व्रतो० ४३१ मातृ-पित्रातुराचार्या कुन्द० ८.३२० मायालोभक्षुधालस्य कुन्द० ५.२२ मातृपित्रादिसिद्धयर्थ प्रश्नो० ३.११९ मायावती लोभवाचश्च लाटी० ४.७ मातृपित्रोरतोरस्क कुन्द० (उक्त) १८५ मातृप्रभृतिवृद्धानां उमा० ५७ मातृश्वस्वम्बिकामाभि कुन्द० ३.२८ माया संयमिन्युत्सर्प यशस्ति० १८४ मातुरप्युत्तरीय यो अमित• १२.५८ मायाहङ्कारलज्जाभि० कुन्द० १०.१५ मातृतातसुतदारबान्धवाः अमित० १४.२२ मरणान्तिकसल्लेखः रत्नभा० १९ प्रश्नो०१२ श्रा०सा०(उक्त) १४११ कुन्द० १८४ माया संयमिनः सर्प Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy