SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ संस्कृतश्लोकानुक्रमणिका धर्मसं० ४.७ धर्मोप० ४.७६ प्रश्नो० २१.१५ रत्नक० १४३ धर्मसं० २१५ अमित० ६.७२ व्रतो० ४ महापु० ३९.१३८ , ३९.१७३ प्रश्नो० २०७ धर्मोप० १.४ धर्मसं. १५३ प्रश्नो० १३.१०१ मर्यादावरतः पापं महापात्रं प्रणम्येड्य महापात्रस्य दानेन महापापकरं निन्द्य महापापप्रदे त्याज्यं महापापेन चापाति महापुण्यनिमित्तं महापुण्य भवेदङ्गो महापुण्यं समाधते महाप्रभावसम्पन्न महाफलं तपः कृत्वा महाभागोऽहमद्यास्मि महाभिषेकसामग्र्या महामहमहं कृत्वा महामिथ्योदयेनात्त महामुकुटबद्धश्च महामोहकमोहेन महारत्नमिवानध्य महारूपान्वितं सारं महाविद्यान्वितां शीघ्र महावीरं जगत्पूज्यं महाव्रतः परं पात्रं महाव्रतधरं धीरं महाव्रतस्य वक्तव्याः महाव्रत भवेत् कृत्स्न महाव्रताणुव्रतयो महाव्रतानि कथ्यन्ते १७.८ मलयश्चक्रम; प्रश्नो० २०.१५६ मलमूत्रोज्झने स्नाने , २०.५३ मलयाख्ये शुभे देशे १८.५८ मलयोनि मलबीज २२.१०९ मलान्मूलगुणानां २६.१२४ मलिनयति कुलद्वितयं २.७१ मलिनवचो मलिनमनो १७.१२ मलिनाचारिता ह्यते , १८.६४ मलीमपाङ्गो व्युत्सृष्ट पुरु० शा० ५.३७ मलेन लिप्तसर्वाङ्गा धर्मसं० २.१२२ मलैः पञ्चादिविशताः यशस्ति. ६४० मलयुक्तिं भवेच्छुद्धं महापु० ३८.२४१ मल्लमुष्टेिहदं धस्तत्रयं , ३८.६ मल्लिनाथं महामल्लं धर्मोप० ३.२१ मषिः कृषिश्च वाणिज्य महापु० ३८.३० मस्तकस्योपरि दोा । श्रा० सा० १.६३ मस्तके मुण्डन लोचः प्रश्नो० २३.५७ मस्तके हृदये वापि ,, १६.१०२ महत्काले व्यतिक्रान्ते , १६ ६९ महाकुला महासत्वा , २४.१ महागमपदस्यापि पुरु०शा० ३.१११ महाग्निज्वलिताद् द्वारा प्रश्नो० २०.१ महाणुव्रतयुक्तानां व्रतो० ४६६ महातपःस्थिते साधी महापु० ३९.४ महातपोधनायार्चा रत्नमा० १२ महादानमथो दत्वा प्रश्नो. १७९ महाधिकाराश्चत्वारो श्रा० सा. ३.३३० महानरकसंवासदायक पूज्यपर० ४२ धर्मोप० ४.१४६ महापद्मसुतो विष्णुः सागार० ८.६९ श्रा० सा० १.१४० महाशोकमयत्वं च उमा० १४ महाहिंसादिजे पाप श्रा० सा० ३७५ महिषाणां खराणां च प्रश्नो० १८.८ महीपतिरपि प्राह धर्मोप० ४.१०६ महोत्सवमिति प्रीत्या प्रश्नो० १८.४ महोत्सवेन सा वज्र धर्मसं० ६.२२९ प्रश्नो० १४.७३ " २४.२५ कुन्द० ८.१०७ धर्मसं० २९१ धर्मोप० ४.१७१ , २.२३ प्रश्नो० १६.१०६ हरिवं. ५८.३ अमित० १३.१३ महापु० ३८.३७ " ३८,२८४ धर्मोप० २.८ यशस्ति. २०७ श्रा० सा० १.५३२ उमा० ६५ प्रश्नो० ११७६ महाव्रतानि यः पश्च महाव्रतानि रक्षोच्चैः महाव्रतान्वितास्तत्त्वज्ञा महाव्रतिपुरन्दरप्रशमदग्ध मर्यादापरतो न स्यात् मर्यादां मृत्युपर्यतं मर्यादीकृत्य देशस्य २०.४१ कुन्द० ८३५६ श्रा० सा० १.७४ सं. भाव० १.२० प्रश्नो० १०.३१ २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy