SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ श्रावकाचार-संग्रह प्राणिनो दुःखहेतुत्वाद् हरिवं. ५८.१४ प्राप्य द्रव्यादि सामग्री गुणभू० १.६५ प्राणि-प्राण-गणापहार श्रा सा० ३.२०७ प्राप्य वसतिका सारां प्रश्नो० २०.७४ प्राणिरक्षात्परं पुण्यं पुरु० शा० ४.५३ प्राप्यापि कण्टकष्टेन अमित० १२.८१ उमा० ७८ प्राक परिसंख्यया त्यक्तं प्राणिषु भ्राम्यमाणेष लाटी० ४.२४४ श्रा०सा० १.७४२ प्रामाणिकः क्रमोऽप्येष , २.१४९ प्राणिहिंसा-परित्यागात् उमा० २१६ प्राय इत्युच्यते यशस्ति० ३३५ प्राणिहिंसार्पितं दर्प सागार० २.८ प्रायः पुष्पाणि नाश्रीयात् सागार० ३.१३ प्राणी द्वादशधा मिथ्या श्रा०सा० १७५५ प्रायः पुष्पाणि नाश्नीयाः धर्मसं० २.१५० प्राणी प्रमाद-कलितः अमित० ६.२४ प्रायश्चित्तं च विनयो उमा० २२२ प्राणेभ्योऽपि प्रियं वित्तं पुरु०शा० ४.८३ प्रायश्चित्तविधानज्ञः महापु० ३९.७४ प्राण्यङ्गत्वे समेऽप्यन्नं सागार० २.१० प्रायश्चित्त शुभं ध्यानं , १०.२६ प्रातः क्षणागालित युक् उमा० ३०९ प्रवट्काले स्फुरत्तजः कुन्द० ६.१० प्रातः पुनः शुचीभूय गुणभू० ३.६५ प्रायश्चित्तादिशास्त्रेभ्यो पुरु० शा० ४.३८ प्रातः शनैः शनैर्नस्यो कुन्द० १.७९ प्रायश्चित्तादिशास्त्रेषु श्रा०सा० ३.८३ प्रातः प्रोत्थाय ततः पुरुषा० १५५ प्रायश्चित्तादि शास्त्रेषु उमा० प्रातरुत्थाय कर्तव्यं पद्म० पंच० १६ प्रायः सम्प्रतिकोपाय यशस्ति० १३ श्रा०सा० ३.३१३ प्रायार्थी जिनजन्मादि सागार० प्रातरुत्थाय संशुद्ध ८.२९ । उमा० ४२८ प्रायो दोषेऽप्यतीचारे लाटी० ६.८२ प्रातघंटीद्वयादूवं पुरु० शा० ४.४७ प्रायो विधामदान्धानां धर्मसं० ७.३५ प्रातजिनालयं गत्वा धर्मसं० ४.७२ प्रारब्धो घटमानश्च प्राविधिस्तव पदाम्बुज यशस्ति० ५२९ प्रारब्धो घटमानो सागार० ३.६ प्रायश्चित्तं व्रतोच्चारं कुन्द० १२.२ प्रारभेत कृती कर्तु । पुरु०शा० ६.१०१ प्रतिहार्यवरैर्भूत्यैः भव्यध० १.३६ प्रारम्भा यत्र जायन्ते अमित० ९.५२ पातिहार्याष्टकं कृत्वा अमित० १२.५ प्रार्थ्ययेतान्यथा भिक्षां सागार० ७.४३ प्रातिहार्याष्टकं दिव्यं महापु० ३८.३०२ प्रार्थयेद्यदि दाता । धर्मसं० ५.६६ प्रातिहार्याष्टकैः देवकृतैः प्रश्नो० ३.७४ प्रावृट्काले स्थितान् प्रश्नो० ३.१४१ प्रादुर्भवति निःशेष महापु० २८.२९८ प्रावृषि प्राणिनो दोषाः कुन्द० ६.१४ प्रान्ते चाराध्य कश्चिद्विधि धर्मसं० ७.१९८ प्रावृत्य कम्बलं राज्ञी प्रश्नो २१.९० पापद्देवं तव नुतिपदैः धर्मोप० (उक्तं) ४.२७ प्रावृषि द्विदलं त्याज्यं धर्मसं० ४५२ प्राप्तं जन्मफलं तेन प्रश्नो० ११.५५ प्रासादगतंपूरोऽम्बु कुन्द० १.१६० प्राप्ता ये मुनयः श्रुतार्णवधराः ,, १८.१९५ प्राशनेऽपि तथा मन्त्रं महापु० ४३.१४१ प्राप्तेऽर्थे येन माद्यन्ति यशस्ति० ४०५ प्रासादतुर्यभागेन कुन्द० १.१४५ प्राप्तोत्कर्ष तदस्य महापु० ३९.१९८ प्रासादे गर्भगेहाथै कुन्द० १.१४८ प्राप्तुवन्ति जिनेशत्वं प्रश्नो० २३.५२ प्रासादे कारिते जैने धर्मसं० ६.८१ प्राप्नोति देशनायाः पुरुषा०८ प्रोक्ष्मा पापान्मली पापात् कुन्द० ९.१३ प्राप्यतेऽमुत्र लोकेऽहो प्रश्नो० १५.१५ प्रासादे-जिनबिम्बं च धर्मसं० ६८० २.१० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy