________________
प्रशमय्य ततो भव्यः प्रशमे कर्मणां षण्णां प्रशमो विषयेषच्चै प्रशस्तचित्त एकान्ते प्रशस्ततिथिनक्षत्र प्रशस्तमन्यच्च प्रशस्ताध्यवसायेन प्रशस्येनाश्वेन प्रशान्तधीः समुत्पन्न प्रशान्तं स्वमनः कार्य प्रश्नं कृत्वा मुखं दूतो प्रश्ने स्याद्यपि प्राच्या प्रश्ने प्रारम्भणे वापि प्रश्रयेण विना लक्ष्मी प्रश्रयोत्साह आनन्द प्रसङ्गादत्र दिग्मात्रं प्रसन्नं पाठके विद्वान् प्रसरत्वरतमस्तोम प्रसर्पति तमःपूरे प्रसारणाकुञ्चनमोटनानि प्रसिद्ध द्यूतकर्मेदं प्रसिद्ध विटचर्यादि प्रसिद्ध सर्वलोकेऽस्मिन् प्रसिद्धिर्जायते पुण्याद् प्रसिद्ध बहुभिस्तस्यां प्रसूनगन्धाक्षतदीपिका प्रसूनमिव निर्गन्धं प्रसेवकमितोऽगृह णाद प्रस्तावना पुराकर्म प्रस्तावेऽपि कुलीनानां प्रस्फुलिङ्गोऽल्पमूत्तिश्च प्रस्तावेऽस्मिन् मुनेच प्रस्थकूटं तुलाकूटं प्रस्थितः स्थानतस्तीर्थे प्रस्थितो यदि तीर्थाय
संस्कृतश्लोकानुक्रमणिका असित० २.५१ प्रस्फुरन्मक्षिकालक्ष श्रा० सा० ३.५० २.५४ प्राग्वद् द्वारप्रमाणं च
कुन्द० १.१७५ लाटी० २.७१ प्रहरद्वितये मुक्त्वा अमित० १२.१२४ कुन्द० ५.१९१ प्रहासमण्डितोपेतं
प्रश्नो० १७.८२ महापु० ३९.१५७ प्रहृष्टः स प्रभुः प्राह श्रा० सा० १५.७० अमित० ७.२० प्रह्लासितकुदृग्बद्धश्वभ्रायुः सागार० ८.७३
८.५ प्राक्कृतादेनसो गङ्गापुरु० शा० ३.१५२ श्रा० सा० १.१३३ प्राक् केन हेतुना यूयं महापु० ३८.१६ महापु० ३८.२८३ प्राक चतुः प्रतिमासिद्धो धर्मसं० ५.१३ प्रश्नो० २२.२८ प्राक् चतुर्वपि धर्मोऽय
पुरु०शा० ३.१ - कुन्द० ८.१६६ प्रागत्र सत्यजाताय
महापु० ४०.५७ १.१५६ प्रागेव क्रियते त्यागो पुरु० शा० ५.२१ १.९६ प्रागेव फलति हिंसा
पुरुषा० ५४ अमित० १३.५७ प्राग्जन्तुनाऽमुनाऽनन्ताः । सागार० ८.२७ यशस्ति० ८०९ प्राग्वदत्र विशेषोऽस्ति लाटी० १.१२६ लाटी० ४.६५ प्राग्वदत्राप्यतीचाराः
१.७७ कुन्द० ८.४२५ प्रातः प्रथमे वाऽथ
कुन्द० १.४७ श्रा० सा० १.१८५ प्रागवा
महापु० ४०.१२० उमा० ३२०
प्राग्यत्सामायिकं शीलं धर्मसं० ५.८ श्रा०सा० ३.९८
प्राच्यकर्म विपाकोत्थ पुरु० शा० ३.७२ भव्यध० ५.२७७
प्राच्य पञ्चक्रियानिष्ठः धर्मसं० ५.२० लाटी० १.११५
प्राञ्जलीभूय कर्तव्या अमित० १३.७९ प्राणातिपात-वितथ
रत्नक० ५२ प्राणातिपाततः स्थूलाद् पद्मच० १४.५ कुन्द० १०.१७ लाटी० ११३२ प्राणान्तेऽपि न भङ्कव्यं
सागार. ७.५२ अमित० १०.४३ प्राणान्तेऽपि न भोक्तव्यं
प्रश्नो. २४१०१ कुन्द० २.४४
प्राणाः पञ्चेन्द्रियाणीह लाटी० ४.६१ पाच० १४१७
प्राणा यान्तु न भक्षामि धर्मसं० २.६१ यशस्ति० ४९५
प्राणास्तिष्ठन्ति नश्येच्च प्रश्नो० २०.३६ कुन्द० ८.३०५ प्राणिघातः कृतो देव
श्रा० सा० ३.१३६
उमा० ३४१ प्रश्नो० १०.६० प्राणिघातभवं दुःखं पुरु० शा० ४.६८ व्रतो० ६२ प्राणिदेहविधातोत्थ गुणभू० ३.१० धर्मसं० ७.४२ प्राणिनां देहजं मांसं
पूज्य०१८ सागार० ८३० प्राणिनां रक्षणं त्रेधा सं० भाव. १६.
नमथानन्दं
प्रश्नो० १९.३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org