SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ श्रा० सा० ३.२२२ १२८ श्रावकाचार-संग्रह परमाणोरतिस्वल्यं कुन्द० ११.५९ परस्त्री विधवा भत्रा कुन्द० ५.१३१ परमादिगुणायेति महापु० ४०.६७ परस्त्रीषु गतं चक्षुः पुरु० शा० ४.९५ परमादिपदान्नेत्र ४०.७४ परस्त्रीसङ्गकाङ्क्षा या उमा० ३८१ परमात्मवैरिणां अमित० ४.८ परस्त्री-सङ्गतेरस्या गुणभ० ३.१४ परमार्हताय स्वाहापद महापु० ४०.६० परस्त्रीसङ्गमान यशस्ति० ३९२ परमार्हन्त्यराज्यादि । ,, ४०.१५० . परस्परंत्रिवर्णानां धर्मसं० ६.२५५ परमार्हन्त्य राज्याभ्यां ,, ४०.१४६ परस्परविरुद्धार्थमीश्वरः यशस्ति० ६६ परमेऽत्युत्तमे स्थाने धर्मसं० ७.११४ परस्पर विवादं तो प्रश्नो० ५.६ परम्परेति पक्षस्य लाटी० ३.२८७ परस्य जायते देहे अमित० ४.१३ पररमणी-संसक्तं चित्तं ३.२२४ परस्य प्रेरणं लोभात् लाटी० ५.४९ परस्य वञ्चनाथं यः प्रश्नो० १३.३५ पररामाश्चिते चिने उमा० ३६९ परस्यापि हितं सारं परवञ्चनमारम्भ कुन्द. ९३ परस्यापोह्यते दुःखं अमित० १३.७२ परवा भुजङ्गीव पद्मच० १४.१२ सागार० परस्य चौरव्यपदेश ४.४६ परवश्यः स्वगुह्योक्तः कुन्द० ८४१५ लाटी० १.१७३ परविवाहाकरण परस्वहरणासको ५८.६० लाटी० परात्मगतिसंस्मृत्या परविवाहकरणं दोषो ५.७३ कुन्द० ११.६१ पराधीनेन दुःखानि भृशं धर्मसं० ७१७८ परविवाहकरणानङ्गक्रीड़ा धर्मसं० ३.७१ परानन्दसुखस्वादी कुन्द० १०.२४ परविवाहकरणेत्वरिका लाटी(उक्त) ५.७२ परानीतैरय द्रव्यैः पुरु० शा० ६.८० परमेष्ठिपदैर्जापः क्रियते धर्मसं० ६.९८ परान्नं हि समादाय प्रश्नो० २४.९० परमेष्ठी परंज्योति रत्नक० परान्मुख त्वां परकामिनीषु श्रा० सा० ३.२४१ परलोकधिया कश्चित् यशस्ति० ७३७ परापरपरं देवमेवं यशस्ति० ६६२ परलोकः परमात्मा लाटी० ३.४० पराऽपरा च पूर्वस्य पुरु० शा० ३.४८ परलोकसुखं भुक्त्वा पूज्य० ७७ परायत्तेन दुःखानि सागार० ८.९८ परलोकैहिकौचित्ये यशस्ति० ७३८ परासाधारणान् गुण्य २.८६ परशुकृपाणखनित्र रत्नक० ७७ परार्थस्वार्थराजार्थ कुन्द० ८.३१३ परस्त्रियः समं पापं प्रश्नो० १५.१० परिकल्प्य संविभागं अमित० ६.९४ परस्त्रिया समं भोगो परिखेव पुरीमेतद् उमा० ३९१ परस्त्रिया समं येऽत्र श्रा० सा० ३.२४६ परस्त्रीदोषतः प्राप्तो ,, १५.१२७ परिग्रह-गुरुत्वेन उमा० ३८५ परस्त्री मन्यते माता भव्यध० ४.२५९ परिग्रह ग्रहग्रस्ता धर्मसं० ६.१९९ परस्त्री मातृवद् वृद्धां श्रा० सा० ३.२४७ परस्त्रीरमणं यत्र न - धर्मसं० ३.६३ उमा० ३८६ परस्त्री रममाणस्य ३.६८ परिग्रहग्रहार्तानां पुरु० शा० ४.१२५ परस्त्रीरूपमालोक्य धर्मोप० ४.४३ परिग्रहग्रहैमुक्तः धर्मोप० ४.२२८ परस्त्री-लम्पटी मूढ धर्मोप० ४.४८ परिग्रह-परित्यागो यशस्ति० ८२२ ०G G पुरु० शा० ४.९४ परग्रिहग्रहग्रस्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy