SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ १२७ कुन्द संस्कृतश्लोकानुक्रमणिका पठतु शास्त्रसमूहमनेकधा व्रतो० २९ पधिनी चित्रिणी पठन्ति शृण्वन्ति वदन्ति अमित० १.३७ पन्नागानामिव प्राणि पठन्नपि वचो जैन श्रा० सा० १.३६७ पप्रच्छ स्वाङ्गरक्षं स अमित० २.१५ पयःपानं शिशी भीतिः पठन्नपि श्रुतं रम्यं श्रा० सा० १.४९६ पयःशाल्यादिकं सर्पि पठित्वानेक शास्त्राणि प्रश्नो० १०.४. परं चैक व्रतं सारं पठेत्स्वयं श्रुतं जैन पुरु० शा० ६.५१ परं तदेव मुक्त्यङ्गं पढमं पढमे णियदं लाटी. २.१६ परं दातव्यपदेशः पण्डोः सुताः यदोः पुत्राः गुणभू० ३.१५ परं शंसन्ति माहात्म्यं पण्डस्त्रीतु प्रसिद्धा या लाटी० १.१२९ परमात्मानुभतेर्व पतङ्गमक्षिकादश __अमित० ३.१५ परदारकचस्यादौ पतत्कीटपतङ्गादेः धर्मोप० ४.५९ परदारनिवृत्तो यो पतितं तेन पादेन प्रश्नो० १६.१०५ परदोषान् व्यपोहन्ति पतितं विण्मूत्रं नष्टं पूज्य० २३ परद्रव्य-ग्रहणेनैव पतन्तं दुर्गती यस्माद् परद्रव्यस्य नष्टादेः पद्मच० १४.२ अमित० १५.८६ परद्रव्यापहाराय • पत्तनं काननं सोध परनारी तिरश्ची च पत्युः स्त्रीणामुपदेव धर्मसं० २.१७३ परनारी समीहन्ते पत्रशाकं त्यजेद्धीमान् प्रश्नो० १७.१०२ पत्रादि नापि यः क्रियादन्नं पथ्यं तथ्यं श्रव्यं अमित० १०.६ परनार्यभिलाषेणं पदं पञ्चनमस्कारं पुरु० शा० ५.३६ परनिन्दां प्रकुर्वन्ति पदस्थमथ पिण्डस्थं ५.२९ परपरिणयनमनङ्गक्रोडा पदानि यानि विद्यन्ते अमित० १२११५ परपाणिग्रहाऽऽक्षेपा पदापि संस्पृशंस्तानि धर्मस० ५१८ परपीडाकरं यत्तद्वचः पदार्थानां जिनोक्तानां अमित० २५ परप्रमोषतोषेण पदैरेभिरयं मन्त्रः महापु० ४०.१३९ परबाधाकरं वाक्य पद्मकण्ठतदस्पर्शी कुन्द० ८२१८ परभार्यादिसंसर्गात् पद्मचम्पकजात्यादि उमा० १२९ परभार्यां परिप्राप्य पद्मपत्रनयनाः प्रियंवदाः अमित० ५.६१ परमगुणविचित्रः पद्मपत्रनयनामनोरमाः १४.२१ परमजिनपदानुरक्तधी पद्मप्रभमहं वन्दे प्रश्नो० ६.१ परमः पुरुषो नित्यः पद्ममुत्थापयेत्पूर्व यशस्ति०६८० परमद्धिपदं चान्य पद्मरागो यथा क्षीरे भव्यध० २.१७८ परमर्षिभ्य इत्यस्मात् पद्यस्योपरि यत्नेन अमित० १५.४५ परमसुखनिधिश्चोद्य पपासन-समासीनो उमा० १२४ परमागमस्य बीज कुन्द० ५.१३८ अमित. १०.६३ धर्मसं० २.९४ कुन्द० ११.९० ६८ प्रश्नो० १२७९ सागार० ५.२९ पुरुषा १९४ सागार. ८.२८ लाटी० धर्मसं० ३.६४ ३.६९ प्रश्नो० ८.२४ सागार० ८४० हरिवं० ५८.२६ भव्यध० १.१३५ प्रश्नो० १५.५१ १५.१४ श्रा०सा० ३.२२३ उमा० ३७० भव्यध० १.१४० प्रश्नो० ८.२६ श्रा०सा० ३.२४२ धर्मोप० ४.४५ प्रश्नो० १३.१० यशस्ति० ३५७ धर्मसं० ६.५ प्रश्नो० १५.६ , १५.१२ २.८५ महापु० ३९.२१० अमित० ४.७५ महापु० ४०.६९ , ४०.४३ प्रश्नो० ७.१६ . २१.६ परनारी नरीनत्रि . पुरुषा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy