SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ संस्कृतश्लोकानुक्रमणिका ते देवा देवतास्ता ते कुन्द० ८.१४२ ते भव्या भुवने पूज्या धर्मोप० ४२११ ते धन्या त्रिजगत्पूज्याः प्रश्नो० २४.११६ ते भव्याः श्रीजिनेन्द्राणां , ४१३१ ते धन्याः शीलसद्रत्नं , १५.३८ तेभ्यः पलायितु दस्यु श्रा०सा० १.४६२ ते धन्यास्ते कृताथश्चि श्रा० सा० १.७६१ तेभ्यः पलायितु भीरु ते धीराः पण्डिताः शूरास्ते धर्मोप० ४४२ तेभ्यः पलायितु सोऽसमर्थो प्रश्नो० ८.३९ तेन कृतो महाघोरो प्रश्नो० ५.१२ तेभ्योऽर्वागपि छद्मस्थ लाटी० ३.१४३ तेन गजेन समस्ता व्रतो० ५२६ तेभ्यो विरतिरूपाणि हरिवं ५८.२० तेन तद्-गमनाभावे धर्मसं० ४.३९ तेषां कृतानि चिह्नानि महापु० ३८.२१ तेन दानेन तद्-दाता धर्मोप० ४.१८४ तेषां खेदमदस्वेद अमित० ११.११७ तेन नश्यन्ति कर्माणि पूज्य० ८५ तेषां तीव्रोदयात्तावद् लाटी० ३.२०७ तेन निक्षिपितो शीघ्र प्रश्नो० १२.१७६ तेषां तु यच्छरीराणां धर्मसं० ६.९२ तेन पुत्रेण किं साध्यं , १२.१५४ तेषां नर्ग्रन्थ्यपूतानां रत्नमा० २३ तेन पृष्टा तदाकालं धर्मसं० २६६ तेषां पादाब्जयुग्मे धर्मोप० (प्रशस्ति) ५.२० तेन श्रीमज्जिनेन्द्रेण धर्मोप०१३ तेषामन्यतमोद्दशो लाटो० ३.२६८ तेन सप्तगुणाढयेन श्रा सा० १३२० तेषामागमने काले प्रश्नो० १४.७१ तेन सम्फलके रूपे प्रश्नो० २१.८२ तेषामेकादशस्थान धर्मोप० ४.२२९ तेन संसार-कान्तारे , २३.१०२ तेषामेवाश्रय लिङ्ग लाटी० ३.१८५ तेन सा कलिता यष्टिः प्रश्नो० १२.१६१ , १४६० तपा वचनमाकण्ये तेनाकाशे समालोक्य ९४४ तेषां शुद्धिं कुरु त्वं हि __, २१.८० तेंनागत्य गुरुं नत्वा ९१७ तेषां श्रीमज्जिनेन्द्राणां धर्मोप० ४.२०९ तेनागत्य प्रणभ्योक्तं १३.७२ तेषां सुखप्रमां वक्ति अमित० ११.११५ तेनात्रैतावता नूनं लाटी० ३.२०८ तेषां स्यादुचितं लिङ्गं महापु० ४०.१७१ तेनाधीतं श्रुतं सर्व यशस्ति० तेष्वव्रता विना सङ्गात् ७४३ " ३८.१२ ते नामस्थापनाद्रव्य तेष्वर्हदिज्याशेषांश , ३ .७३ ७९१ तेनायं भव्य-चित्तादि ते सच्चित्तेन निक्षेपः हरिवं०.५८.६९ गुणभू० ३.१५२ तेनैकदा पुलिन्देन व्रतो० ५२९ ते सच्छूद्रा असच्छूद्रा धर्मसं० ६.२३२ तेनोक्तं दृष्टिवैकल्यात् प्रश्नो ते सम्यग्दर्शनं पश्चाद् पुरु० शा० ३.१७ तेनोक्तं देव नात्राहं १३.९९ ते सर्वे क्लेशनिर्मुक्ता अमित० ११.११४ तेनोक्तं देहि मे पादत्रयं तेहि साधारणाःसर्वक्रियास्तु महापु० ४०.२१६ तेनोक्तं पापभीताय तैरश्चमामर मार्त्य यशस्ति० ५८५ ७.२३ लाटी. तैराश्रिता यथा प्रोक्ताः तेनोक्तं भगवन्नद्य ४.९३ प्रश्नो० १५.८३ तेनोक्तं भगवन् सोऽद्य तैरुक्तं नास्ति चास्माकं ९.४८ तैरुक्तमद्य घस्रे त्वं १२.१६४ तेनोक्तं यदि मे राजा तैर्मुक्तो चिन्तयेद् ध्यानं भव्यध० ५.२८२ तेनोक्तं शृणु भो विष १४.४९ तैलं मलिलमा .श्रा० सा० ३.७७ तेपि मांसाशिनो ज्ञेया उमा० ३०७ उमा० ३०३ ते बान्धवा महामित्रा प्रश्नो० २.५२ तैलस्निग्धे भवे पड़े प्रश्नो० २.३३ १०.५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy