SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ९८ तिलनाल्यां तिला यद्वत् तिलपिण्डं जले मूढा तिलमात्रसमे कन्दे तिलान्नीत्वा न दातव्या तिष्ठति शूकरो यत्र तिष्ठ तिष्ठेति सम्भाष्य तिष्ठन्ति निःस्पृहाश्चैते तिष्ठन्ति व्रत - नियमाः तिष्ठन्तु दूरतो भूरि तिष्ठेच्चैत्यालये सङ्क्षे तिष्ठेत्स्व बन्धुवर्गाणां तिष्ठेद्दवालयद्वा तिष्ठेन्निश्चलमेकान्ते तिसृभिः शान्तधाराभि तीर्णो जन्माम्बुधिस्तेयः तीर्णो भवार्णवस्तेयें तीर्थं धर्ममयं यस्तु तोर्थंकृन्चक्रवर्त्यादि तीर्थकुञ्चक्रिदेवानां तीर्थंकृद्-गणभृच्छेष तीर्थंकृद्भिरियंसृष्टा तीर्थचक्रार्धचक्रेश तीर्थनाथा ध्रुवं मुक्तिनाथा तीर्थपूजोद्भवैः पुण्यै तीव्रक्रोधादि - मिथ्यात्व तीव्र दु:खैरतिक्रुद्धैः श्रीशकारा तप्ता या सीसद् गुरौ शास्त्रे तीर्थोदकः मणिसुवर्ण तुच्छवीर्यो नरो नात्ति तुच्छाभावो न कस्यापि तुण्ड - कण्डूहरं शास्त्रं तुरङ्गमलुलायोक्षखराणां तुरङ्गान् षण्ढय क्षेत्रं Jain Education International उमा० ३७३ प्रश्नो० ३.११७ १७.९८ १७. ४४ प्रश्नो० २१.१३९ "1 श्रा० सा० १.३१८ 11 प्रश्नो० अमित • श्रा० सा० लाटी० 11 तुर्यादारभ्य भव्यात्म तुर्यादारभ्य विज्ञेय तुला प्रस्थादिमानेन ६.५९ तुलासङ्क्रान्तिषट्कं चेत् ६.३४ तुल्यप्रतापोद्यमसाहसानां ६.५० ६.१०६ तुल्येऽपि हस्तपादादौ तुषखण्डनतः क्वापि ५१ तुष्टिर्दन्तवतो यस्य ७.४४ तृणमात्रमपि द्रव्यं ८.३२ तृणहेमादिसंतुल्याः ३.१५ तृणानत्ति यथा गौश्च सागार० प्रश्नो० श्रा० सा० १.७५८ तृणपूलवृहत्पुञ्जे उमा० ९० तृणांशः पतितश्चाक्ष्णि अमित० ११.११ तृणेन स्पर्शमात्रेण महापु० ४०.८३ तृतीये कोपसन्तापौ ४०.१९० तृतीये वासरे कृत्वा तृतीयेऽहनि चानन्त तृष्णाग्निज्वलत्येतद् तृष्णामूलमनर्थानां कुर्वन्तु तपांसि सागार० ८.१०४ ते चाणुव्रतधारिणोऽपि गुणभू० १.५५ अमित • २.९ प्रश्नो० ११.९९ ते चापितप्रदानेन ते चैवं प्रविवदन्त्यार्या ५०२ ते जायन्ते कलालापं ३.४४ ते जीवजन्याः प्रभवन्ति श्रावकाचार - संग्रह 11 पुरु० शा ० सं० भाव० धर्मसं० यशस्ति ० प्रश्नो० यशस्ति ० ९.१२ ६. १५ १,१९६ 13 गुणभू० २.७ प्रश्नो९ श्रा० सा० तुरीयं वर्जन्नित्यं तुर्यमंशं परो दत्ते तुर्यः षष्ठो निजायस्य तुर्याणुव्रते तस्यान्तर्भावः तुर्याद् गुणेषु सर्वेषु १९.५५ १.२७५ ४० २५० ते तदर्थंमजानाना 19 श्रा० सा० ३.२७२ उमा० ४०८ ते तद्-व्रतप्रभावेन श्रा० सा० ३.२६५ ते तुयरत्ववमन्येत उमा० ४०१ ते तु स्वव्रत सिद्धयर्थं For Private & Personal Use Only { यशस्ति • ३६७ पुरु० शा ० ३.११८ ४.१६९ "" लाटी० १.१७७ ३.५० १.१५७ ३६ पुरु० शा ० श्रा० सा० उमा० अमित० प्रश्नो० कुन्द ० अमित • श्रा० सा० श्रा० सा० अमित • " प्रश्नो० २.५७ १४.३३ ८.४९ यशस्ति ० देशव्र० ७.५८ १.१७ १.७४८ ९.५ ६.५० २०.९ ३०.१४५ 11 सागार० ८.१०१ धर्मसं० २.४७ प्रश्नो० १२.१२४ कुन्द ० १.३८ अमित० १२.१३१ महापु० ४०.१२९ धर्मसं० ६.१९८ व्रतो० ९८ ४६१ २४ १३२ सं० भाव ५.३ धर्मसं० अमित० ११.७९ ७.५६ श्रा० सा० १.३०२ " उमा० ४३ धर्मसं० ४.३२ यशस्ति ० ८९ महापु० ३८.१३ www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy