SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ गतिस्थित्यप्रतीघात गतिस्थित्यवकाशश्च गतीन्द्रियज्ञानकषायवेदा गतीन्द्रियवपुर्योग गते प्रशस्यते वर्ण गते मनोविकल्पेऽस्य गते मासपृथक्त्वे च गतेषु तेषु सर्वेषु गतेषु तेष्वभिमानत्वात् गत्वा तीर्थेषु पृथ्वी गत्वाऽधुना तकं मासं गदितुं कः कथा तेषां गदितोऽस्ति गृहस्थस्य गन्तव्यं हि त्वया मेघ गन्धताम्बूलपुष्पेषु गन्धधूपाक्षतस्रग्भिः गन्धनान्मद्यगन्धेव गन्धप्रदानमन्त्रश्च गन्धप्रसूनसान्नाय गन्धमाल्यान्नपानादि गन्धवर्णरसस्पर्श गन्धवाहप्रवाहस्य गन्धस्पर्शरसैर्वर्ण गन्धोदकं च शुद्धयर्थ गन्धोदकार्द्रितान् कृत्वा गम्भीरमधुरोदारा गम्भीरोऽपि सदा चारु गमने कृतमर्यादा गर्तादि-निर्जन-स्थाने गर्भ-जन्म-तपो-ज्ञान-मोक्ष गर्भ-जन्म-तपो-ज्ञानलाभ गर्दभारोहणं कोपात् गर्भादिपञ्चकल्याण गर्भाधान-क्रियामनां गर्भाधानात् परं मासे गर्भाधाने मघा वया संस्कृतश्लोकानुक्रमणिका यशस्ति० ११० गर्भान्वयक्रियाश्चैव महापु० ३८.५१ भव्यध० २.१४७ गर्भावतरणं क्वापि भव्यध. १.४४ , ३.२४५ गर्भाशयाद् ऋतुमती अमित० ३.२५ गर्भे जीवो वसत्येवं . , ५.२१७ · कुन्द० ५.४८ गर्भे त्वधोमुखी दुःखी ५.२१८ धर्मसं० ७.१३६ गर्ने बाल्येऽपि वृद्धत्वे श्रा० सा० १.१२० महापु० ३८.९५ गर्भतोऽशुचिवस्तूनां रत्नमा० ४० प्रश्नो० १४.७० गर्व-पर्वतमारूढो श्रा० सा० १६२० व्रतो० ३८६ , १३५७ श्रा० सा० ३.१४३ गर्यो निखळते तेन अमित० १३.५३ धर्मसं० २.६७ गर्हणं तत्परित्याग लाटी० २.११७ प्रश्नो० १३.१०९ गर्हितमवद्यसंयुत पुरुषा० ९५ श्रा०सा (उक्त) ३.१९३ कुन्द० ३.४ प्रश्नो० २१.८४ गवाद्यनैष्ठिको वृत्ति सागार० ४१६ वराङ्ग० १५.१२ गवाश्वणिमुक्तादौ हरिवं० ५८.१९ उमा० १२८ गवाश्वषण्ठतमित्य पुरुशा० ४.१५० सागार. लाटी० ४.२४३ गहनं न तनोहनि ८.२४ महापु० ४०.७ ___ गहनं न शरीरस्य यशस्ति० ८६० अमित० १२.१३ गह्वरादिवनाद्री वा प्रश्नो० १८३२ हरिवं० ५८.४१ गाढापवर्तकवशाद् धर्मसं० ७.११ गुणभू० ३.१३५ गाम्भीर्येण सरिन्नाथं २.९६ गायति भ्रमति वक्ति गद्गदं अमित० कुन्द० १.५३ ५.८ भव्यध० २.१५८ गायति भ्रमति श्लिष्टं श्रा० सा० ३१५ उमा० १४५ गार्हस्थ्यमनुपाल्यैवं महापु० ३९.१५५ महापु० ३८.९९ गार्हस्थ्यं बाह्यरूपेण रत्नमा० ५२ श्रा० सा० १.१३ गार्हस्थोऽपि वरो ध्यानं पुरु०शा० ५.३० १.३९ गालयित्वा जलं दत्वा प्रश्नो० १२.१०७ भव्यध० ४.२५४ गालिते तोयमप्युच्चैः धर्मोप० ४.९० प्रश्नो० १४.७४ गालितं दृढवस्त्रण लाटी० १.२३ धर्मसं० ६.३५ गालितं शुद्धतोयं च भव्यध० १.८३ गालितैनिर्मलैर्नीरैः धर्मसं० ६.५१ श्रा० सा० १.५६० गिरि-शून्य-गृहत्वासान् प्रश्नो० ३.१३४ धर्मसं० ६.९५ गातनाद-विवाहादि लाटी० १.१५५ महापु० ३८.७६ गीत नृत्यादिसंसक्ताः प्रश्नो० ११.८९ ३८.७७ गुडखण्डेक्षुकापाक पुरु० शा० ४.१५६ कुन्द० ५.१९५ गुणधर्म-विनिमुकाः भव्यध० १.२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy