________________
श्रावकाचार-संग्रह
क्षेत्रस्वभावतो घोरा क्षेत्रानुगामि यज्जातं क्षत्रे ग्रामेऽरण्ये रथ्यायां क्षेत्र पथि कुले पापि क्षौमादिके सूवस्त्रेच क्षौरं प्रोक्तं विपश्चिद्भिः क्षोरं श्मश्रुशिरोलोम्नां
अमित० २.३२ ख्यातं सामान्यतः साध्य गुणभू० २.२० ख्यातं सामायिकं नाम अमित० ६.५९ ख्यातिलाभ-निमित्तेन वराङ्ग. १५.८ ख्याति-लोभातिमानेन प्रश्नो० १६.१४ ख्यातो योऽभूदिहैव कुन्द० २.४ ख्यापयन त्रिजगद्-राज्य लाटी० ६.६५
- कुन्द० ८.२९६ लाटी० ५.१९४ भव्यध० ५.२८० प्रश्नो० १७.५६
८.२
पुरु०शा०
५.६१
खट्वां जीवाकुलां ह्रस्वां खड्गसायुधान्येव खण्डयेत्प्राणनाशेऽपि खण्डनी पेषणी चुल्ली खण्डपास्त्रिभिः कुर्वन् खण्डश्लोकस्त्रिभिः कुर्वन् खण्डिलारातिचक्राणां खण्डिते गलिते छिन्ने खण्डितेऽप्यरणेः काष्ठे खदिरादिचरः स्वर्गादत्य खदिरे मुखसौगन्ध्यं खनित्र विषशस्त्रादेः खरद्विपरदा धन्या खरपानं विहायाथ खरपानहापनामपि खरस्य रसतश्चापि खरवेश्यागृहे शस्तो खजूरपिण्डखजूर खर्जुरी दाडिमी रम्भा खसुप्तदोपनिर्वाणे खादन्त्यहनिशं येऽत्र खादन्नभक्ष्यं विशितं खादन्नहर्निशं योऽत्र खाद्यादिचतुर्धाऽऽहार खाधान्यप्यनवद्यानि खेटनं शकटादीनां ख्यातः पण्याङ्गनात्यागः
गङ्गनप्रक्षीणरङ्गनः श्रा०सा० १.६०५ कुन्द० ५.६ गङ्गागतेऽस्थिजाते
अमित० ९६४ प्रश्नो० १७.३६
गच्छन्नध्यात्मकार्यार्थ लाटी० १.१५७ पुरु०शा० ६.८५
गच्छंस्तत्रापि दैवाच्चेत् उमा० २४४
गच्छद्भिस्तैर्महाक्रुद्धः प्रश्नो० ९.२१ धर्मसं० ७.१५०
गच्छद्भिस्तैमंहादुष्टः सागार० ८.८०
गच्छद्भिर्भोजनं कृत्वा प्रश्नो० १५.८१ धर्मसं० ६.६०
गच्छन्तं तस्करं तस्मा उमा० १३९ गच्छन्ती जारपार्वे सा
१५.११४ कुन्द० ११.७९
गच्छेन्नाकारितो भोक्तुं गुणभू० ३.७७ धर्मसं० २.८२
गच्छेद् यथा यथो पुरु० शा० ४.११९ कुन्द० १.६४
गच्छे श्रीमति धर्मोप० (प्रशस्ति०) ५.१९ सं० भा० गजात्करसहस्रेण
कुन्द० ८.३५७ कुन्द० ५.७१ गणग्रहः स एष स्यात्
३९.४८ उमा० ४६० गणधर-मुनिनिन्धं
प्रश्नो० १६.४२ रत्नक० १२८ गणधर-मुनिसेव्यं
प्रश्नो० २४.१४१ कुन्द ८१८.
गणधाकल्पवासीनां भव्यध. १.४८ कुन्द
गणनां त्वद्-गुणौघस्य श्रा० सा० १.७० पूज्य०६२
गणपोषणमित्यापि ८.९८ कुन्द०
महापु० ३८.१७२ यशस्ति०६५४
गणिस्तान् मम दोषांश्च प्रश्नो० १८.१०९
गणेशिनाऽमितगतिना ३२६
अमित० ११.१२६ उमा० श्रा०सा० ३.२३ गण्ड पाटयतो बन्धोः धर्मसं० ६.७८
३.११२ गण्डान्तमूलमश्लेषा कुन्द० ४.२२१ लाटी० ६.७६ गण्डूपद-जलोकाख्य अमित० ३.१३ पुरु०शा० ४.२९ गतकृपः प्रणिहन्ति
१०.३६ उमा० ४१० गतिरोधकरो बन्धो हरिवं० ५८.५० श्रा.सा. ३.२७४ गतिशक्त्यर्थमेवासी कुन्द० १.५८ लाटी० १.१३८ गतिस्वरास्थित्वग्मांस
५.२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org