SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ श्रावकाचार-संग्रह बदत्तपरिहारेण प्रश्नो. १४.४१ अप कष्वंगति जीव अतो. ५१७ बदतं गृहता वितं पुरु. शा० ४.४ अधः कृतं मया भोगि श्रा० सा० १.२६ मदत्तं यो न गृह्णाति प्रश्नो० १४.३८ अधर्मकर्मनिमुक्ति धर्म यशस्ति० २७ अदत्तं यो न गृह्णाति प्रश्नो० १४.४ अधर्मस्तु कुदेवानां लाटी० ३.१२२ बदत्तमन्त्रिणे राज्यं . श्रा० सा. १.५७४ । अधर्माद् धर्ममाख्याति भव्यध. १.६६ बद्भ्य उद्गीणे जलानां कुन्द० ३.२२ अधर्माणाचिरैराध । कुन्द० १.१०९ अदत्तस्थ परस्वरूप यशस्ति. ३४९ अघस्तात्तस्य योगस्य श्रा० सा० १.६२९ अदत्तस्य यदादानं लाटी० ५.३३ अधस्तादूर्ध्ववक्त्राणि श्रा० सा० १.२१० बदत्तस्य स्वयं ग्राहो हरिवं. ५८.१७ अधस्ताच्छ्रभ्रभूषट्के । अमित २.६ अदीक्षार्हे कुले जाता महा.पु. ४०.१७० अधिकाराः स्युश्चत्वारः । सं० भाव. ७० अदीक्षापनयो गूढावलम्बो धर्मसं० ६.१६ अधिकारे ह्यसत्यस्मिन् महापु० ४०.२०३ अदुर्जनत्वं विनयो यशस्ति० ८.७४ अधिष्ठान भवेन्मूलं व्रतसा. १ अदृष्टविग्रहाच्छान्ता यशस्ति० ७७ अधिष्ठानं भवेन्मूलं प्रश्नो० ११.४३ यदृष्टमृष्टव्युत्सर्गादान प्रश्नो० १९.६७ अधिष्ठानं भवेन्मूलं पूज्य. ११ अदेवे देवताबुद्धि यशस्ति० १४३ अधिष्ठानं यथा शुद्ध धर्मोप० १.४६ बदेवे देवताबुद्धि श्रा० सा० ८३ अधीतविद्यं तद्विद्य महापु० ३८.१७३ अदेवे देवताबुद्धि उमा० श्रा०६ अधीत्य सर्वशास्त्राणि यशस्ति० ६७३ बदेवे देवताबुद्धि धर्मोप० १.५४ अधुना समुपात्तात्मकाय धर्मसं० ७.१७६ बदेवे देवबुद्धिः स्याद् लाटी० ३.११७ अधुनैव कृतं ध्यानं व्रतो० ४९८ अदैन्यवैराग्य कृते उमा० ५० अधोऽपूर्वानिवृत्याख्यं लाटी० २.१७ अदेन्यवैराग्यपरीषहादि श्रा० सा० १.३१४ अधोभागमधो लोकं गुणभू० ३.१२१ अदेन्यासङ्गवैराग्य यशस्ति० १३५ अधोमध्योर्ध्वलोकानां अद्य दिवा रजनीवा रत्नक० ८९ अधोमध्योर्ध्वलोकेशाः पुरु० शा० ३.२६ अद्य यावन्मया वत्स धर्मसं० ५.४१ अधोमध्योर्ध्वलोकेषु यशस्ति ८८५ अद्य यावद् यथालिङ्गो लाटी० ६.४९ अधोमध्योर्ध्वलोकेषु सागार. सानु रात्रिदिवा वापि धर्मसं० ४.३५ अधोमध्योर्ध्वलोकेषु सागार० ८.७२ असा श्वो वा परस्मिन् वा पूज्य० ९६ अधौतमुखहस्ताङ्घ्रि कुन्द० ३.३१ अकाहं सफलो जातः धर्मसं० ४.९७ अध्यगीष्ट तथा बाल: श्रा० सा० १.६५४ अद्धिः शुद्धि निराकुर्वन् यशस्ति० ४३५ अध्यधिवतमारो यशस्ति. ८२३ अद्राक्षमहमयेव श्रा० सा० १.४८३ अध्यात्माग्नो यशस्ति० र अद्रिमध्ये यथा मेरुः प्रश्नो० २०.८२ अघ्र वमशरणमेकत्व पुरु० शा० २०५ यदि समुत्थितं दृष्टं भव्यध० १.४५ अघ्र वाणि समस्तानि । पा. पंच० ४५ बद्रयब्धितटिनीदेश उमा० ३९३ अध्रुवाशरणे चैव पद्म० पंच० ४३ बद्रोहः सर्वसत्त्वेषु यशस्ति० ९४७ अनग्निपक्वमन्यद्वा प्रश्नो० २२.६८ अद्वैतं तत्त्वं वदति कोऽपि यशस्ति० ५५३ अनग्निपक्वमाहारं प्रश्नो० २४.५१ ८.७० Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy