________________
संस्कृतश्लोकानुक्रमणिका
___ २५ अथ ते कृतसन्मानः महापु० ३८.२३ अथ सामायिकादीनां
धर्मसं० ५.१ अथ धातुचतुष्काङ्गा लाटी० ४.८५ . अथ सूरिरुपाध्यायः लाटी० ३.२१६ अथ नत्वाऽर्हतोऽक्षण सागार० १.१ अथ हिंसाकरं क्षेत्र प्रश्नो० १६.७ अथ नन्दीश्वराष्टम्या श्रा० सा० १.२४० अथ सम्प्रवक्ष्यामि महा० पु० ३९.८१ अथ नन्दीश्वराष्टम्यां प्रश्नो० १२.१४६ अथातः सम्प्रवक्ष्यामि महा० पु० ४०.१ अथ न प्रार्थयेद् भिक्षा धर्मसं० ५.६७ अथातो निजपत्नीतो श्रा० सा० १.६६४ अथ नागपुरे चक्री श्रा० सा० १.५६१ अथातोऽस्य प्रवक्ष्यामि। महा० पु० ४०.१६५ अथ नानुमति दद्याद् पुरु० शा० ६.५४ अथानन्तमती ब्रूते प्रश्नो० ६.३७ अथ नारी भवेद् रण्डा धर्मसं० ६.२७६ अथानन्तमती शोक प्रश्नो० ६.३० अथ निर्लोभता शौचं
तो० ३७४ अथाऽऽनम्य जिनं वीरं पुरु०शा० ५.१ अथ निर्विचिकित्साख्यो लाटी० ३.९९ अथानम्याहतो वक्ष्ये पुरु०शा० ६.१ अथ निःशङ्कितत्वं प्राङ पुरु० शा० ३.५८ अथानिष्टार्थसंयोगो लाटी० ५.९५ अथ निश्चित्तौ बाह्यस्य पुरु० शा० ११७ अथान्ययोषिद्-व्यसनं लाटी० १.१७६ अथ प्रातर्बहिभू भि श्रा० सा० १.३५९ अथापरदिने चर्या प्रश्नो० ७.४८ अथ प्र
श्रा० सा० १.३४७
अथापि मिथिलाख्यायां प्रश्नो० ९.४३ अथ मृषात्यागलक्षणं लाटो० ५.१ अथाऽऽपृच्छय निजां श्रा० सा० १.४८९ अथवा कुकुर-कुकुर व्रतो० ४५० अथाब्रवीद द्विजन्मभ्यो महापु० ३९.१ अथवा चरमंदेह
प्रश्नो० २२.३९ अथामरावतीनाथो श्रा० सा० १.६४३ अथवा-चेतनाचेतना यशस्ति० ४०१
अथायोध्यां समासाद्य
श्रा० सा० १.२६५ अथवा तद्दशांशेन
कुन्द० ११४६ अथाऽरम्भपरित्यागो पुरु०शा. ६.४२ अथवादः परित्यज्य
श्रा० सा० १.५९३ अथासिद्ध स्वतन्त्रत्वं लाटी० . ३.९१ अथवा न विद्यते यस्य धर्मसं० ४.८१ अथासौ फाल्गुने मासि श्रा०सा० ..१.७१२ अथ योग्यं समाय धर्मसं० ५.४० अथास्रवः कर्मसम्बन्धः कुन्द० ८.२४३ अथ रम्ये दिने स्वरूप श्रा० सा० १.६३८ अथाऽस्त्येकः स सामान्यात् लाटी० ३.१५९ अथ राज्ये लसत्कीति श्रा० सा० १.४०३ अथाहारकृते द्रव्यं
लाटी० १.१८ अथवा वीतरागाणां धर्मसं० ४५३ अथाहूय सुतं
सागार० ७.२४ अथवा सच्चिदानन्दा श्रा० सा० ३.३६१ अर्यापथसंशुद्धि
सागार० ६.११ अथवा सातिपुण्येन प्रश्नो० १६.२३ अथेकदा गणाधीशः धर्मसं० १.१ अथवा सा द्रव्यपूजा धर्मसं० ६.९३ अर्थकदा घृतेजाते प्रश्नो० १६.९६ अथवा सिद्धचक्राख्यं सं० भाव० ५४ अर्थकदार्तध्यानेन
प्रश्नो० २१.१७५ अथवा सूक्ष्मजन्तूनां भव्यध० १.८७ अर्थकदापुरे तत्र
प्रश्नो० १,६६ अथवा स्वरूपं निश्चत्य प्रश्नो० २२.११ अथेतस्मिन् महीभतु: श्रा० सा० १.६६७ अथ श्री जिनमानम्य धर्मोप० ३.१ अथोत्तरमथुरायां स । श्रा० सा० १.३५१ अथ श्रीमज्जिनेन्द्रोक्तं धर्मोप० २.१ अथोत्थाय श्रुतोम्भोधि श्रा० सा. १.३५६ अथ सन्ततिसातत्यभीरवो पुरुशा० ६.२६ अथोद्दिष्टाऽहितित्याग पुरु० सा० ६.७२ अथ सामान्यरूपं तद् लाटा. ४.१६२ अदत्तपरवित्तस्य सं• भाव. १४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org