SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ महापुराणान्तर्गत श्रावकधर्म-वर्णन लोकाग्रवासिने शब्दात्परः कार्यो नमो नमः । एवं परमसिद्धेभ्योऽहंत-सिद्धेभ्य इत्यपि ।। १९ एवं केलिसिद्धभ्यः पदाद भयोऽन्तकृत्पदात । सिद्धेभ्य इत्यमष्माच्च परम्परपदादपि ॥ २० अनादिपवपूर्वाच्च तस्मादेव पदात्परम् । अनाद्यनुपमादिभ्यः सिद्धेभ्यश्च नमो नमः ।। २१ इतिमन्त्र पदान्युक्त्वा पदानीमान्यत: पठेत् । द्विरुक्त्वाऽऽमन्त्र्य वक्तव्यं सम्यग्दृष्टिपदं ततः ।। २२ आसन्नभव्य शब्दश्च द्विर्वाच्यस्तद्वदेव हि । निर्वाणादिश्च पूजार्हः स्वाहान्तोऽग्नीन्द्र इत्यपि ।। २३ काम्यमन्त्रः- ततः स्वकाम्यसिद्ध्यर्थमिदं पदमदाहरेत् ।। सेवाफलं षट्परमस्थानं भवतु तत्परम् ।। २४ अपमृत्यविनाशनं भवत्वन्तं पद भवेत् । भवत्वन्तमतो वाच्यं समाधिमरणाक्षरम् ।। २५ णि:- सत्यजाताय नमः, अहंज्जाताय नमः परमजाताय नमः, अनुपमजाताय नमः, स्वप्रधा नाय नमः,अचलाय नमः अक्षयाय नमः, अव्याबाधाय नमः, अनन्तज्ञानाय नमः, अनन्तदर्शनाय नमः, अनन्तवीर्याय नमः अनन्तसुखाय नमः, नीरजसे नमः, निर्मलाय नमः, अच्छेद्याय नमः अभेद्याय नमः,अजराय नमः,अमराय नमः, अप्रमेयाय नमः, अगर्भवासाय नमः, अक्षोभ्याय नमः अविलीनाय नमः, परमघनाय नम, परमकाष्ठायोगरूपाय नमः, लोकाग्रवासिने नमो नमः, परमसिद्धेभ्यो नमो नमः अर्हत्सिद्धेभ्यो नमो नमः, केवलिसिद्धेभ्यो नमो नमः अन्तकृसिद्धेभ्यो नमो नमः,परम्परसिद्धेभ्यो नमः, अनादिपरम्पर सिद्धेभ्यो नमो नमः, अनाद्यनुपमसिद्धभ्यो नमो नमः। सम्यग्दृष्टे सम्यग्दृष्टे आसन्नभव्य आसन्नभव्य निर्वाणपूजाह, निर्वाणपूजाह अग्नीन्द्र स्वाहा,सेवाफलं षट्परमस्थानं भवतु, अपमृत्युविनाशनं भवतु, समाधिमरणं भवतु । पोठिकामन्त्र एष स्यात् पदैरेभिः समच्चितैः । जातिमन्त्रमितो वक्ष्ये यथाश्रुतमनुक्रमात् ।। २६ काष्ठ' और अन्त में 'घोगरूपाय पदको जोडकर अन्तमें नमः शव्दको बोले। अर्थात् 'परमकाष्ठयोगरूपाय नमः' (चरम सीमाको प्राप्त योगस्वरूपवाले देवको नमस्कार हो) ।।१८।इससे आगेके पदोंके अन्तमें नमो नमः' लगाकर बोलना चाहिए । यथा-'लोकाग्रवासिने नमो नमः' (लोक-शिखरपर निवास करनेवाले सिद्ध परमेष्ठीको बार-बार नमस्कार हो), 'परमसिद्धेभ्यो नमो नमः (परम सिद्ध भगवन्तोंको बार-बार नमस्कार हो), अर्हत्सिद्धेभ्यो नमो नमः' (अरहन्त-सिद्धोंको बार-बार नमस्कार हो) 'केवलिसिद्धेभ्यो नमो नम' (केवली सिद्धोंको बार-दार नमस्कार हो), अन्तकृत्सिद्धेभ्यो नमो नमः' (अन्तकृत् केवली होकर सिद्ध होनेवाले सिद्धोंको बार-बार नमस्कार हो), 'परम्परसिद्धेभ्यो नमो नमः' (परम्परासे हुए सिद्धोंको बार-बार नमस्कार हो), अनादिपरम्परसिद्धेभ्यो नमो नमः' (अनादि कालसे होनेवाले परम्परा-सिद्धोंको नमस्कार हो), 'अनाद्यनुपम सिद्धेभ्यो नमो नमः' (अनादि कालसे हुए उपमा-रहित सिद्धोंको बार-बार नमस्कार) । इन मंत्रोंको बोलकर वक्ष्यमाण पदोंको सम्बोधनरूपसे दो-दो बार उच्चारण कर पढना चाहिए। यथा"हे सम्यग्दृष्टे, हे सम्यग्दृष्टे, हे आसन्नभव्य, हे असन्नभव्य, हे निर्वाणपूजार्ह, हे निर्वाणपूजाह', बोलकर अन्त में 'अग्नीन्द्र स्वाहा' बोले। (इस मंत्रका अर्थ यह हैं-हे साम्यग्दृष्टि,हे निकट भव्य, हे निर्वाणपूजाके योग्य अग्निकुमार देवोंके इन्द्र,तेरे लिए यह हव्य द्रव्य समर्पण करता हूँ।) ॥१९२३।। तदनन्तर अपनी इष्टसिद्धिके लिए यह काम्य मंत्र बोले-'सेवाफलं षट् परमस्थानं भवतु, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001551
Book TitleShravakachar Sangraha Part 1
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1988
Total Pages526
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy