SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Appointment with Kalidasa 34 ahid, III. 18 इदमनन्यपरायणमन्यथा हृदयसंनिहिते हृदयं मम । यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ॥ 35 fold, III. 19 परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे समुद्रवसना चोव सखीच युवयोरियम् ॥ 36 Mālavikāgnimitra, III. 15 : 128 अनातुरोत्कण्ठितयोः प्रसिध्यता समागमेनापि रतिर्न मां प्रति । परस्परप्राप्तिनिराशयोर्वरं शरीरनाशोऽपि समानुरागयोः ॥ 37 Cf. Sakuntala, VII. 4 : सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः संभावनागुणमदेहि तमोवराणाम्। किं वाऽभविष्यदरुणस्तमसां विभेत्ता तं चेत् सहस्रकिरणो धुरि नाकरिष्यत् ॥ 38 Jbid, IV. 18 'कुरु प्रियसखीति सपत्नीजने' do ; 39 Sākuntala, act V. Read : प्रतिहारी... ननु दर्शनीया पुनरस्था आकृतिर्लक्ष्यते । राजा भवतु। अनिर्वर्णनीयं परकलत्रम् । And after V. 19, प्रतिहारी- (स्वगतम्) अहो धर्मापेक्षिता भर्तुः । ईदृशं नाम सुखोपनतं रूपं दृष्ट्वा कोऽन्यो विचारयति । 40 Cf Vikramorvasiya, IV. Pravesaka: असहना खलु सा । दूरारूढश्चास्याः प्रणयः । 41 Cf. śakuntala II. 18. and the prose speach preceding it. Read : परिहासविजल्पितं सखे परमार्थेन भ गृह्यतां वचः ॥ 42 byd. VI. 5ol दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥ : 43 cf. Citralekha's assurance to Urvasi, Vikramorvaszya, act III ; नागरिका अधिकं दक्षिणा भवन्ति । 41 Sakantala V. 1. the song, rendered in Sanskrit, is as follows ; अभिनव मधुलोलुपस्त्वं तथा परिचुम्ब्य चूतमञ्जरीम्. । कमलय सतिमात्रनिर्वृतो मधुकर विस्मृतोऽस्येनां कथम् ॥ Jain Education International 45 Ibid v1.4: सकृत्कृतप्रणयोऽयं जनः । 46 11., 1. 12: The blessing 'पुत्रमेवंगुणोपेतं चक्रवर्तिनमाप्नुहि।' is meaningless if Dutyanta had a son and the fact was known in his kingdom. 47 Ibtd. II. the reference to 'पुत्र पिण्डपालन उपवास' is brought through the special messenger, Karabhaka coning from Dusyanta's mother. अयि मुग्धे, अन्यसंक्रान्त प्रेमाणा 48 Ibid., III, 19. See note (35). 49 The phrase is Bhavabhai's Urrara-rama-carita, III. 1 अनिर्भिन्नो गभीरत्वाद् अन्तगूं उचनव्यथः । ; पुटपाकप्रतीकाशः... 50 See Raghuvansa, VIII. 76-95. For Private & Personal Use Only www.jainelibrary.org
SR No.001533
Book TitleAppointment with Kalidasa
Original Sutra AuthorN/A
AuthorG K Bhatt
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages154
LanguageEnglish
ClassificationBook_English & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy