SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Supreme Theme : Srngära or Love 127 16 Ibtd. Priyamvada draws attention to Sakuntala : अनसूये पश्य तावत् । वामहस्तोपहितवदना आलिखितेव प्रियसखी। भर्तृगतया चिन्तया आत्मानमपि नैषा विभावयति, किं पुनः आगन्तुकम् । 17 Tbid. Anasuya's words : एष दुर्वासाः सुलभकोपो महर्षिः। तथा शप्त्वा चटुलोत्फुल्लदुर्वारया गत्या प्रतिनिवृत्तः । ...सखि, प्रकृतिवक्रः सः कस्य अनुनयं प्रतिगृहणाति । 18 Ibid. Anasaya's plea to Durvasaa : यदा अनुनीतो निवतितुं नेच्छति तदा विज्ञापितो मया । भगवन् प्रथममिति प्रेक्ष्य अविज्ञाततप:प्रभावस्य दुहितृजनस्य भगवता एकोऽपराधो मर्षितव्यः । 19 Ibid. Priyamvada's comment; कोऽन्यो हुतवहाद् दग्धुं प्रभवति । 20 Ibid. Priyamvada's remark when the two friends decide to keep the curse to themselves : को नाम उष्णोदकेन नवमालिकां सिञ्चति । 21 To Dusyanta's query about Kanva the Vaikhānasa replies : इदानीमेव दुहितर शकुन्तलामतिथि सत्काराय नियुज्य दैवमस्याः प्रतिकूलं शमयितुं सोमतीथ गतः । act I. 22 See Sakuntala's admission after Dusyanta's apology to her. Sakuntala, VII 24. ff.: उत्तिष्ठतु उत्तिष्ठत आयपुत्रः। नूनं मे सुचरितप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणाममुखम् आसीद् येन सानुकोशोऽपि आर्यपुत्रः मयि विरसः संवृत्तः। Also follow the dialogue when Mätali brings Duşyanta and Sakuntala in the presence of Marica, act VII. 30. ff. Dusyanta's apologetic confession to Mirica about how he came to reject Sakuntala, how he recollected and recovered her, Mārica's explanation of the whole happening, and Sakuntala's own private thoughts--the entire piece is Kalidasa's own explanation of the curse and the character of Duşyanta. And it shows how the purification or sublimation idea is a mis-construction and a perversion of the poet's own intent, 23 Vikramorvasiya, III. 15. 24 bid. III. 15.3 : सखे नारायणोरुसंभवा सेयं वरोरूः । 25 lbid. This is confirmed by Pururavas' statemnent in III. 16. He guessed it was Urvati from the pleasure her touch produced in him. 26 Ibid, I, 10 : अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः कारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । 27 Sakuntala, II. 9 : चित्रे निवेश्य परिकल्पितसत्त्वयोगा रूपोच्चयेन मनसा विधिना कृता नु। स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥ 28 Vikramorvaisya, III. 16.10 : कथम् इहैव युवयोः अस्तमितः सूर्यः । 29 Sakuntala, II. 79 : भो वयस्य, ते तापसकन्यका अभ्यर्थनीया दृश्यते । 30 Tbid: II. 8.1-2 : (विहस्य) यथा कस्यापि पिण्डख— रैरुद्वेजितस्य तिन्तिण्याम् अभिलाषो भवेत् , तथा स्त्रीरत्नपरिभोगिणो भवतः इयम् अभ्यर्थना । 31 . II.12.1-2 : तेन हि गृहीतपाथेयो भव । कृतं त्वया उपवनं तपोवनमिति पश्यामि । 33 Tbid., III. 21.2-3 : पौरव रक्ष विनयम् । मदनसंतप्ताऽपि न खलु आत्मनः प्रभवामि । 33 bid., III, I7.17-18 : (प्रियंवदामवलोक्य) हला, किं अन्तःपुरविरहपर्युत्सुकस्य राजर्षेः उपरोधेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001533
Book TitleAppointment with Kalidasa
Original Sutra AuthorN/A
AuthorG K Bhatt
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages154
LanguageEnglish
ClassificationBook_English & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy