SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ યેાગસાર आकाशदरूपोऽसौ चिद्रूपो 'नीरुजः शिवः । सिद्धिक्षेत्रगतोऽनन्तो नित्यः शं परमश्नुते ॥१९॥ भाअशनी प्रेम अइची, ज्ञानस्वची, नीरोगी, भांगसारी सिद्धिक्षेत्रमा रहेस, अनंत माने नित्य (मेवा) या (परमात्मा ) પરમ સુખને ભાગવે છે. ૫૧૯ા येनैवाराधितो भावात् तस्यासौ कुरुते शिवम् । सर्व जन्तुसमस्यास्य न पैरात्मविभागिता ||२०|| ? (व) या (परमात्मा )नु लावथी आराधन उरे छे, तेनुं (ते) उदया रे छे; (अरण में) सर्व ववाणा आ (परमात्मा) ने “मा भारो એવેા ભેદભાવ નથી. ર૦ા कृतकृत्योऽयमाराद्धः स्यादाज्ञापालनात् पुनः । आज्ञा तु निर्मलं चित्तं कर्तव्यं स्फटिकोपमम् ||२१|| ज्ञानदर्शनशीलानि पोषणीयानि सर्वदा । रागद्वेपादयो दोषा हन्तव्याच क्षणे क्षणे ॥ २२॥ ७ वो प्रत्ये समलाभने मा पारो” एतावत्येव तस्याज्ञा कर्मद्रुमकुठारिका । समस्तद्वादशांगार्थसारभूताऽतिदुर्लभा ||२३|| १ निरजः । २ नित्यं । ३ परमात्म | Jain Education International For Private & Personal Use Only (त्रिभिर्विशेषकम् ) www.jainelibrary.org
SR No.001525
Book TitleYogasara
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages76
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Yoga, Sermon, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy