________________
४०५
सव्वदुक्खप्पसंतीणं- सव्यपावप्पसंतीणं । सया अजियसंतीणं, नमो अजियसंतीणं ॥३॥ सिलोगो॥ अजियजिण ! सुहप्पवत्तणं, तव पुरिसुत्तम ! नामकित्तणं । तह य धिइमइप्पवतणं, तव य जिणुत्तम ! संति ! कित्तणं ॥४॥ मागहिआ॥ किरिआविहिसंचिअकम्मकिलेसविमुक्खयरं, अजियं निचियं च गुणेहिं महामुणिसिद्धिगयं । अजियस्स य संतिमहामणिणो वि य संतिकरं, सययं मम निव्वुइकारणयं च नमंसणयं ॥५॥ आलिंगणयं ॥ पुरिसा ! जइ दुक्खवारणं, जइ य विमग्गह सुक्खकारणं । अजियं संतिं च भावओ, अभयकरे सरणं पवाहा ॥६॥ मागहिआ ॥ अरइरइतिमिरविरहियमुवरयजरमरणं, सुरअसुरगस्लभुयगवइपययपणिवइयं । अजियमहमवि य सुनयनयनिउणमभयकर, सरणमुवसरिअ भुविदिविजमहियं सययमुवणमे ॥७॥ संगययं ॥ तं च जिणुत्तममुत्तमनित्तमसत्तधरं, अजवमद्दवखंतिविमुत्तिसमाहिनिहिं । संतिकरं पणमामि दमुत्तमतित्थयरं, संतिमुणी मम संतिसमाहिवरं दिसउ ॥८॥ सोवाणयं ।। सावत्थिपुव्वपत्थिवं च वरहत्थिमत्थयपसत्थवित्थिन्नसंथिअं थिरसरिच्छवच्छं मयगललीलायमाणवरगंधहत्थिपत्थाणपत्थियं संथवारिहं । हत्थिहत्थवाहूं धंतकणगस्वगनिरुवहयपिंजरं पवरलक्खणोवचिअसोमचारु रूवं, सुइसुहमणाभिरामपरमरमणिज्जवरदेवदुंदुहिनिनायमहुरयरसुहगिरं ॥९॥ वेड्ढओ ॥ अजियं जियारिगणं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org