SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ [१४] આચાર્ય છવદેવસૂરિ–રાચત ___ अतो दुग्ध-स्नानम् , तदाह [गाथा ] वहइ सिरि तिअस-गणाणिआण बालत्तणाभिसेअंमि । [ पल्हथिअं जिणोवरि, ] दुद्धं दुद्धोयहि-जलाणं ॥ १४ पं.] गाथा । जिनोपरि पर्यस्तं दुग्धं स्नपनार्थ मुक्तं दुग्धं पय: त्रिदश-गणानीतानां देव-[समूह-ढौकितानां श्रियं वहति धारयति । कस्मिन् काले ? बालवाभिषेके । किं गवां सम्बन्धि दुग्धम् ? नेत्याह- दु[ ग्धोदधिजलानां ] क्षीरोद - जलानीतानां दुग्ध-जलाना मित्यर्थः ।।[१४।।] (गू. स.) [ त्या२ पछी दूधनु स्नान-] જિનના ઉપર | સ્નાત્ર કરાવવા માટે] મૂકેલું દૂધ, તેમના બાલપણના અભિષેક–સમયે દેવગણેએ આણેલાં ક્ષીર-સાગરનાં જળની શેભાને ધારણ કરે છે. ૧૪ भूयोऽपि दुग्धं विशेष्यते-' गाथा ] उयह कणअ-च्छवि-हरे, जिणंमि सव्वंगियं दिणअरे व्व । णव-सम्य-तलिण-जलहर-पडल-च्छायं वहइ दुद्धं ॥ १५ [पं.] गाथा। व्याख्या- जिने कनक-च्छवि-धरे सुवर्णच्छाये सर्वाङ्गिक दुग्धं दिनकर इव जिने 'उयह' पश्यत । तथा 'नव-सरय-' नवं प्रत्यग्रं शरदि शरत्काले 'तलिन: तनुः जलधरो मेघः ।' नवश्वासौ शरत् तलिन:-जलधरश्च कर्मधारयः, तस्य १ ता. १३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy