SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४८ [३] [२] अर्हदभिषेकविधौ प्रथमं पर्व पृ. ४३-५२ पञ्जिकायां मङ्गलाभिधेयादि,ग्रन्थकर्तृ-नामसूचनम् ४३ अर्हत्-स्नात्रं मङ्गल-लक्ष्मीकारकम् ४३-४५ अर्हत-स्नानोपयोगीनि द्रव्याणि सार्थकानि ४५-४७ अर्हदभिषेक-फलं सुख-सम्पदः, शिवम् जिन-स्नपनपीठस्य सुमेरोः स्मरणम् भगवतो जन्माभिषेके भक्तदेवानामुत्साहः ४९ रक्षा-विरोध-निरोधाद्यर्थ जिनजन्मदिनाभिषेकः आदिदेवस्य जन्मकाले, नृपाधिराज्ये च सुरासुरेन्द्रकृताभिषेकस्य संस्मरणम् ५०-५१ अनुकरणम् , महाजन-पन्थाः ५१-५२ जिनजन्माभिषेक-स्मारकम् | द्वितीयं पर्व पृ. ५३-६५ सवेद्यां जिनबिम्ब-स्थापनम् जिनस्नात्रेऽधिकारी स्नातानुलिप्त-सितवसनधरः श्राद्धः ।, सुगन्धि धूपं दत्त्वा घण्टानादेन घोषणा जिनस्नात्र-सांनिध्याय सुरासुराद्याह्वानम् दशदिक्पालाद्वानम् ५५-६५ (१) शक्रम्य आमन्त्रणम् ५६-५७ (२) अग्नेः ५७-५८ (३) यमस्य ५८ ५४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy