SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ [१४०] देवाधिदेव-पूजाविधौ ततश्च भवति लघोरपि' [अर्हद० पृ. ९२] इति वृत्तेन कुकुम-चन्दन-स्नानम् । इति पंचधारकम् ।। तत: 'कुंकुमहृद्यां द्यामिव ' [अईद० पृ. ९३] इति वृत्तेन चन्दनविलेपनम् । ततः · उपनयतु भवान्तं' [अहंद० पृ. ९४] इति वृत्तेन कस्तूरिकामयपढें कुर्यात् । ततो ' भाति भवतो ललाटे' [अर्हद० पृ. ९५] इति वृत्तेन गोरोचनया सर्षपैश्च देवस्य तिलकं कुर्यात् । ततो ' मेरौ नन्दन-पारिजात-' [ ] इत्यादिवृत्तसप्तकेन क्रमात् सप्त कुसुमांजलीन् क्षिपेत् । ___ ततः पूजाकारोऽधिवासिते कलशचतुष्टये स्नपनकारैर्गृहीते सत्येकं प्रतिमायाः पुरतः स्थित्वा ‘कपूरस्फुटभिन्न-' [ ] इत्यादि वृत्तद्वयेन कुसुमांजलिद्वय प्रक्षिपेत् । पश्चात् कलशचतुष्टयेन स्नपनकाराः स्नानं कुर्युः । तदनन्तरमाहारस्थालं भगवतः पुरो दध्यात् । ततः परिधापनिकां लवण-जलारात्रिकावतारणं मंगलप्रदीपं च प्रागवत् कुर्यात् । इति पंचामृतस्नानम् । 卐 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy