SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ અદભિષેક-વિધિ સંભવ પ્રમાણે (જેને જે સંભવે, અથવા ત્યાં જે સાધુ સંભવે ) तेने यूथे; गृहवास-प्रपंशने त्याग-१२नारा यतिगाने ( साधुखोने) वस्त्र, पात्र, अन्न-पान वगेरे द्वारा यूथे. २१ स्नात्रानन्तरं स्नात्र - १ प्रशंसाद्वारेण धर्मकथामाह [ उपजातिः ] प्रशस्यमायुष्यमथो यशस्यं, जयास्पदं सम्पदमावहन्तम् | हेतुं सदा सौख्य-परंपराणां, करोत्यपुण्यो न जिनाभिषेकम् || २३ [ पं. ] प्रशस्यं प्रशंसनीयम् । आयुष्यं आयुषे हितम् । अथो निपातः समुच्चयाद्यर्थः । यशस्यं यशसे हितम् । जयाना 'मास्पदं स्थानं कारणमिति तात्पर्यम | सम्पदं समृद्धिम् आवहन्तं प्रापयन्तम् । सौख्यानां या: परंपरा: चक्रवर्तीन्द्र-मोक्षाद्यास्तासां सदा हेतुं निमित्त तमेवम्भूतं जिनाभिषेकम् अपुण्यो जनो न करोति, तस्य तथाभूतसमग्र सामग्र्यप्राप्तेरिति । [ २३ ।। ] ( गू. अ. ) [ स्नात्र पछी, स्नात्र-प्रशंसा द्वारा धर्मस्थाने अड्डे - ] प्रशस्य ( प्रशंशनीय ), आयुष्य भाटे हितअरी, ज्योना आस्यदृ३५- स्थान३५ ( अर्थात् अरण ), संचहा (समृद्धि) आप्त કરાવનાર, ચક્રવતીનાં, ઈંદ્રનાં અને મેક્ષનાં સુખાની પરપરાએ ના સદા હેતુ( નિમિત્ત )રૂષ એવા પ્રકારના જિનાભિષેકને પુણ્ય-રહિત (હીનપુણ્ય) જન કરતા નથી; કારણ કે તેને તેવા પ્રકારની સમગ્ર સામગ્રી પ્રાપ્ત થયેલી હાતી નથી. २३ १ ता. प्रसंशा । २ ता. मापदं ! L Jain Education International For Private & Personal Use Only 17 www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy