SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ અહંદભિષેક-વિધિ [४५] છે, અથવા સર્વ ઉત્સવમાં પ્રધાન-શ્રેષ્ઠ છે, તે સ્નાત્ર જેઓએ જોયું નથી, તેઓ વંચિત રહ્યા છે ( આંખે પ્રાપ્ત થવા છતાં તેના સદુપયેગ કરી શક્યા નથી, ફળ-લાભ મેળવી शया नथी.) 1 [ वसन्ततिलकम् ] रूपं वयः परिकरः प्रभुता पटुत्व-, पाण्डित्यमित्यतिशयश्च कला-कलापे । तज्जन्म ते च विभवा भवमर्दनस्य, __ स्नात्रे व्रजन्ति विनियोगमिहाईतो ये ॥ २ [पं.] भवमर्दनस्याहतो यानि स्नात्रे उपयोगं व्रजन्ति, तान्येव दर्शयन्नाह- रूपं कमनीयता । वयः कालकृता शरीरावस्था । परिकरः परिवारः । प्रभुता प्रभुत्वम । पटुत्वं दक्षत्वम् । पाण्डित्यं पण्डितत्वं ‘पटुत्व-पाण्डित्य-शब्दयोः समाहारद्वन्द्व समासेनैकवचनं नपुंसकता च'। तान्यतिशयश्चाभ्यस्तकलत्वं च । क्व ? करा-कलापे गीत-नृत्यादि-कला-समूहे । तज्जन्म तदेव तदेव जननं ते च विभवास्तान्येव द्रव्याणीत्यर्थः, यान्यहतस्तीर्थकरस्य स्नात्रोपयोगं गच्छन्ति ।। [२] (भू. अ. ) भव-मन (म, १४२॥-भरनो विनाश કરનાર) એવા અહંન( જિન )ના સ્નાત્રમાં જે વિનિયોગમાં (उपयोगमा ) भावे, ते ३५, वय, प२ि४२( परिवार), प्रभुता, पटुत्व (यतुरा-४क्षता), पांडित्य, olld, नृत्य वगेरे ४९tસમૂહને વિશિષ્ટ અભ્યાસ, તથા તે જન્મ અને તે વિભવે (તે द्रव्यो ) सार्थ पाय. २. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy