SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ [२] वादिवेताल-विरचितः शीलाचार्य-रचित-पञ्जिकया सहितः अर्हदभिषेक-विधिः [ प्रथमं पर्व ] ॐ नमः सर्वज्ञाय । [अथ पञ्जिका] अर्पितमनर्पितं वस्तु-तत्त्वमुदित नयद्वयादेकम् । यैस्ते सद्भूतगिरः, कृताभिषेका जयन्ति जिनाः ॥ [१॥] अभिषेकविधिमुदारं यं पर्वभिराह वादिवेतालः । तत्पञ्जिकामनुगुणां कतिचित्पद-भञ्जिको वक्ष्ये ॥ [२॥] [स्रग्धरा] श्रीमत् पुण्य पवित्र कृतविपुलफल मङ्गल लक्ष्म लक्ष्म्याः , क्षुण्णारिष्टोपसर्ग-ग्रहगति-विकृति-स्वप्नमुत्पात-घाति । सङ्केतः कौतुकानां सकलसुखमुख पर्व सम्बोत्सवानाम् , स्नात्र पात्र गुणानां गुरुगरिमगुरोर्वश्चिता यैनं दृष्टम् ॥ १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy