________________
श्री-चिन्तामणि-पार्श्वनाथ-स्तवनम् . किं कर्पूरमयं सुधारसमयं किं चन्द्ररोचिर्मयं, किं लावण्यमयं महामणिमयं कारुण्यकेलीमयम् । विश्वानन्दमयं महोदयमयं शोभामयं चिन्मयं, शुक्लध्यानमयं वपुर्जिनपतेर्भूयाद् भवालम्बनम् ॥ १ ॥ पाताल कलयन् धरां धवलयन्नाकाशमापूरयन् , दिक्चक्र क्रमयन् सुरासुरनरश्रेणिं च विस्मापयन् । ब्रह्माण्डं सुखयन् जलानि जलधेः फेनच्छलाल्लोलयन् , श्रीचिन्तामणिपार्श्वसम्भवयशोहंसश्चिरं राजते ॥ २ ॥ पुण्यानां विपणिस्तमोदिनमणिः कामेभकुम्भे सृणिः, मोक्षे निःसराणिः सुरद्रुकरणिज्योतिःप्रकाशारणिः । दाने देवमणि तोत्तमजनश्रेणिः कृपासारणिविश्वानन्दसुधाघृणिर्भवभिदे श्री पार्श्वचिन्तामणिः ॥ ३ ॥ श्रीचिन्तामणिपार्श्व ! विश्वजनतासञ्जीवनं त्वं मया, दृष्टस्तात! ततः श्रियः समभवन्नाशक्रमाचक्रि यत् । मुक्तिः क्रीडति हस्तयोर्बहुविधं सिद्धं मनोवाञ्छितं, दुर्दैवं दुरितं च दुर्दिनभयं कष्ट प्रणष्टं मम ॥ ४ ॥ यस्य प्रौढतमप्रतापतपनः प्रोदामधामा जगजधालः कलिकालकेलिदलने मोहान्धविध्वंसकः । नित्योद्योतपदं समस्तकमलाकेलीगृहं राजते, स श्रीपार्श्वजिनो जने हितकृतौ चिन्तामणि: पातु माम् ॥ ५ ॥ विश्वव्यापितमो हिनस्ति तरणिर्बालोऽपि कल्पाङ्कुरो, दारिद्र्याणि गजावलिं हरिशिशुः काष्ठानि वढेः कणः । पीयूषस्य लवोऽपि रोगनिवहं यद्वत्तथा ते विभो! मूर्तिः स्फूर्तिमती सती त्रिजगती-कष्टानि हतु क्षमा ॥ ६ ॥ श्रीचिन्तामणिमन्त्रमोतियुतं होकारसाराश्रितं, श्रीमर्ह नमिऊण पास कलितं त्रैलोक्यवश्यावहम् । द्वेधाभूतविषापहं विसहर श्रेयः प्रभावाश्रयंसोल्लासं वसहाङ्कितं जिणफुलिंगानन्ददं देहिनाम् ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org