________________
[२७]
[तिष्ठतु दूरे मन्त्रस्तव प्रणामोऽपि बहुफलो भवति । नरतिर्यक्षु अपि जीवाः प्राप्नुवन्ति न दुःखदौर्गत्यम् ।।३।।] तुह सम्मत्ते लद्धे चिन्तामणिकप्पपायवब्भहिए पावंति अविग्घेणं जीवा अयरामरं ठाणं ॥ ४ ॥ तब सम्यक्त्वे लब्धे चिन्तामणिकल्पपादपाभ्यधिके । प्राप्नुवन्त्यविघ्नेन जीवा अजरामरं स्थानम् ॥ ४ ॥] इय संथुओ महायस! भत्तिब्भरनिब्भरेण हियएण । [इति संग्तुतो महायशः भक्तिभरनिर्भरेण हृदयेन । इति सस्तुतो'ऽमहागस! भक्तिभरनिर्भरेण हृदयेन | ता देव ! दिज बोहिं भवे भवे पास ! जिणचंद ! ॥५॥ [तस्माद् देव देहि वोधिं भवे भवे पाश्व ! जिनचंद्र ! ॥५॥]
(२) पास-जक्ख-थोत्तं ( पार्श्व-यक्ष-स्तोत्रम् ) उवसग्गहरं पासं पासं वदामि कम्मघणमुक्क। विसहरविसनिन्नासं मंगलकल्लाणआवासं ॥११॥ [ उपसर्गहरं पाव पाशां वन्दे काम्यघनमुत्काम् । विषधरविषनिर्नाशं मङ्गलकल्याणावासम् ॥१॥
विषधरविषनि शंः मङ्गलकल्पाज्ञावासम् ॥१॥] દ્વિતીય અને તૃતીય ગાથા અને તેની છાયા પાર્શ્વનાથને અંગેની છાયા મુજબ છે. ફેર એટલો જ છે કે પ્રણામને અર્થ અત્ર પ્રસાદાભિમુખતા છે.
तुह सम्मत्ते लद्धे ऽचिन्ता मणिकप्पपायवमहिए । [तव साम्मत्ये लब्धे चिन्तामणिकल्पपादपाभ्यधिके तव साम्मत्ये लब्धे चिन्तामणि कल्प-पाय वल्महिते तव साम्मत्ये लब्धे अचिन्ता-मणि-कल्प-पात्र-वल्भहिते] पावंति अविग्घेणं जीवा अयरामरं ठाणं ।। ४ ।। [प्राप्नुवन्त्यविघ्नेन जीवा अजरामरं स्थानम् ॥४॥ प्राप्नुवन्त्यविघ्नेन जीवा अय-राम रं स्थानम् ।।४॥] इय संथुओ महायस भत्तिभरनिभरेण हियएण ।
ता देव ! दिज बोहिं भवे भवे पास जिणचंद ।।५।। १ भूभा 'महायस' छ तेने से 'ऽमहायस' ५। समस्त 21 ३५-त२ थाय छे.
२ सानु काम्यघनमुत्कं भेQ ५९५ प्रति संत य तो श छे ५२'तु प्रश्न ये थाय छे । मे પાર્શ્વનાથ પાર્શ્વયક્ષ અને ધરણુઈન્દ્રમાંથી એકેયનું પણ વિશેષણ ગણાય તેમ છે ખરું?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org