SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ८० - સોમપ્રભાચાર્યકૃત કુમારપાલ-પ્રતિબોધ : એક સમીક્ષાત્મક પરિચય (नि-प्रतिमोय उमईमार-यरित्र.) ___डॉ. नुमाई प्र. शे 1. ६. भारतीय संस्कृति विद्यामंदिर, महापा६-८ - - 3. क्लृप्तं व्याकरणं नवं विरचितं छंदो नवं द्वयाश्रयालंकारौ प्रथितौ नवौ प्रकटितं श्रीयोगशास्त्रं नवम् । तर्क: संजनितो नवो जिनवरादीनां चरित्रं नवं बद्धं येन न केन केन विधिना मोहः कृतो दूरतः ।।' “न व्या २९ प्युं, नपुं छह:शाख २य्यु, द्धयाश्रय महाव्य मने અલંકારશાસ્ત્રને વિસ્તર્યા અને નવાં જ પ્રકટ કર્યા. શ્રીયોગશાસ્ત્રને પણ નવું રચ્યું; નવા તર્કશાસ્ત્રને જન્મ આપ્યો, જિનવરોનાં ચરિત્રોનો નવો ગ્રંથ રચ્યો, કઈ કઈ રીતે શ્રી હેમચંદ્રાચાર્યે અજ્ઞાનને દૂર કર્યું નથી” ? तुलिय-तवणिज्ज-कंती सयवत्त-सवत्त-नयण-रमणिज्जा । पल्लविय-लो य-लो यण-हरिस-प्पसरा सरीर-सिरी ॥२०॥ आबालत्तणओ वि हु चारित्तं जणिय-जण-चमक्कारं । बावीसपरीसहसहण-दुद्धरं तिव्व-तवपवरं ।।२१।। मुणियविसमत्थसत्था निम्मिय वायरण पमुह गंथगणा । परवाइपराजयसंजाय-कित्ती मई जयपसिधा ।।२२।। धम्मपडिवत्तिजणणं, अतुच्छमिच्छत्तमुच्छिआणं पि । महुरवीरपमुहमहुरत्त - निम्मियं धम्मवागरणं ॥२३।। इच्चाइ गुणोहं हेमसूरिणो पेच्छऊण छेयजणो । सद्दहइ अदिठू वि हु तित्थक रगणहरप्पमुहे २ ।।२४।। १. शतार्थव्य : सोमप्रभायात, संपा. मुनिश्री यतुरवि४य, पृ. १२४ ૨. કુમારપાલ-પ્રતિબોધ, સોમપ્રભાચાર્યવિરચિત, સંપા. મુનિ જિનવિજય, સેન્ટ્રલ लायरी, २८, १८२०, पृ. १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001478
Book TitleHem Sangoshthi
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1995
Total Pages130
LanguageGujarati, Hindi, Prakrit
ClassificationBook_Gujarati & Articles
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy