SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ २२] इष्टोपदेशः दोहा—निज अनुभवसे प्रगट है, नित्य शरीर-प्रमान । लोकालोक निहारता, आतम अति सुखवान ॥२१॥ यहाँपर शिष्य कहता है, कि यदि इस तरहका आत्मा है तो उसकी उपासना कैसे की जानी चाहिये ? इसमें आत्मध्यान या आत्मभावना करनेके उपायोंको पूछा गया है । आचार्य कहते हैं संयम्य करणग्राममेकाग्रत्वेन चेतसः । आत्मानमात्मवान ध्यायेदात्मनैवात्मनि स्थितम् ॥२२॥ अन्वय--करणग्रामं संयम चेतसः एकाग्रत्वेन आत्मवान् आत्मनि स्थितं आत्मानं आत्मना एव ध्यायेत् । टीका-ध्यायेत् भावयेत् । कोऽसौ, आत्मवान् गुप्तेन्द्रियमना अध्वस्तस्वायत्तवृत्तिर्वा । कं, आत्मनं यथोक्तस्वभावं पुरुषम् । केन, आत्मनैव स्वसंवेदनरूपेण स्वेनैव तज्जती करणान्तराभावात् । उक्तं च"स्वपरज्ञप्तिरूपत्वात्, न तस्य कारणान्तरम् । ततश्चिन्तां परित्यज्य, स्वसंवित्त्यैव वेद्यताम्" ॥१६२॥ -तत्त्वानुशासनम् । क्व तिष्ठन्तमित्याह, आत्मनि स्थितं वस्तुतः सर्वभावानां स्वरूपमात्राधारत्वात् । किं कृत्वा ? संयम्य रूपादिभ्यो व्यावृत्त्य । किं, करणग्रामं चक्षुरादीन्द्रियगणम् । केनोपायेन, एकाग्रत्वेन एकं विवक्षितमात्मानं तद् द्रव्यं पर्यायो वा अग्रं प्राधान्येनालम्बनं विषयो यस्य अथवा एक पूर्वापरपर्यायाऽनु स्यूतं' अग्रमात्मग्राह्यं यस्य तदेकाग्रं तद्भावेन । कस्य, चेतसो मनसः । अयमों यत्र क्वचिदात्मन्येव वा श्रुतज्ञानावष्टम्भात् आलम्बितेन मनसा इन्द्रियाणि निरुद्धय स्वात्मानं च भावयित्वा तत्रकाग्रतामासाद्य चिन्तां त्यक्त्वा स्वयंवेदनेनैवात्मानमनुभवेत् । उक्तं च--- "गहियं तं सुअणाणा, पच्छा संवेयणेण भाविज्जा । जो ण हु सुयमवलंवइ, सो सुज्झइ अप्पसब्भावो ॥" -अनगारधर्मामृते तृतीयोऽध्यायः पृ० १७० ॥ तथाच "प्राच्याव्य विषयेभ्योऽहं, मां मयैव मयि स्थितम् । बोधात्मानं प्रपन्नोऽस्मि परमानन्दनिवृतम्" -समाधिशतकम् । अथाह शिष्यः आत्मोपासनया किमिति भगवन्नात्मसेवनया किं प्रयोजनं स्यात् फलप्रतिपेत्तिपूर्वकत्वात्प्रेक्षावत्प्रवृत्तेरिति पृष्टः सन्नाचष्टे-॥२२॥ अर्थ-मनको एकाग्रतासे इन्द्रियोंको वशमें कर ध्वस्त-नष्ट कर दी है स्वच्छन्द वृत्ति जिसने ऐसा पुरुष अपनेमें ही स्थित आत्माको अपने ही द्वारा ध्यावे । विशदार्थ-जिसने इन्द्रिय और मनको रोक लिया है अथवा जिसने इन्द्रिय और मनकी उच्छृखल एवं स्वैराचारूप प्रवृत्तिको ध्वस्त कर दिया है, ऐसा आत्मा, जिसका स्वरूप पहिले (नं० २१ के इलाकमें। बता आये हैं, आत्माको आत्मासे हो यानो स्वसंवेदनरूप प्रत्यक्ष ज्ञानसे हो १. अविच्छिन्नं प्रवर्तमानं । २. फल ज्ञान । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001477
Book TitleIshtopadesha
Original Sutra AuthorDevnandi Maharaj
AuthorShitalprasad, Champat Rai Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1986
Total Pages124
LanguagePrakrit, Sanskrit, Marathi, Gujarati, Hindi
ClassificationBook_Devnagari, Sermon, & Principle
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy