SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ||४|| ||७|| ||८|| चच्चिगपाहिणिपुत्तो सूरो सिरिमोढवंसगयणतले नामेण चंगदेवो चंगो देवोव्व सो जयउ . अब्धिव्रतार्कसोमाब्दे चङ्गः प्रव्रजितः प्रधीः श्री देवचन्द्रसूरीणा, - मन्तेवासितया मुदा ||५|| धन्ना पाहिणिमाया सहलं सयलं च जीवियं तीसे । वरतणयरयणमेयं समप्पियं जीअ सुहगुरुणो ||६|| चङ्गोऽपि सोमचन्द्राख्यां बिभ्राणोऽखण्डसंयमः ऊर्जस्वी समभूत् सौम्यः सिद्धसारस्वतो गुणी बालत्तणे वि नूणं अन्नूणगुणोहपूरियं हिययं गुरुजणकरुणावसओ विणिम्मियं सोमचंदेण तस्याऽनन्यगुणग्रामा-भिरामां वीक्ष्य पात्रताम् दत्तं सूरिपदं तस्मै गुरुणा गुण-चारुणा ॥९॥ कररसससहरतरणि-प्पमिले वरिसेत्थ थंभतित्थपुरे । वइसाहसुद्धतइआ-दिणे दिणेसोव्व तेयंसी ||१०|| सोमचन्द्रमुनिः सप्त-दशवर्षवयास्तदा संजातो हेमचन्द्रेति-नामतः सूरिशेखरः ॥११॥ गुज्जरभूमिनरेसो जगप्पसिद्धोऽत्थि सिद्धरायनिवो । पियसज्जणसंसग्गो विजासंवड्ढणे रत्तो आकर्ण्य श्री हेमसूरे-बाल्येऽप्यद्भुतवैदुषम् । विद्या-संस्कारसंसिद्धयै नृपेणाऽऽकारितो गुरुः ॥१३॥ तिहुअणगंडनिवेण हि विण्णत्तेहिं गुरूहिं तो रइआ । अणुसासणगंथा अहिणवा अउव्वा जगक्खाया ॥१४।। सार्धत्रिकोटिसङ्ख्याक-पद्यप्रमितनूतनम् साहित्यं सर्वविषयं निर्मितं हेमसूरिणा गुजरधरणीअहिवो कुमारपालो वि जेण पडिबुद्धो । जाओ सावयसीसो गुरुस्स गुरुगुणगरिट्ठस्स ||१६|| कुमारनृपतिद्वारा सप्तव्यसनवारणम् दुर्गतेरिणं येना-ऽखिलदेशे प्रवर्तितम् ॥१२॥ ||१५॥ ||१७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001475
Book TitleHemchandracharya Smaranika
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages42
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy