SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ १८ श्रीअरनाथजिनगीतिः। श्रीअर ! निर्दय इह कस्त्वमिव? .. हन्ति निशितबाणैर्मी मदनापसदोडकरुणमतीव पश्यन्नपि मदुपेक्षां कुरुषे भुवनत्रातः ! किमिव ?.... १ कारितवानपकृत्यश्रेणिं जाल्मोऽयं मम हस्तैः असहायं मां निजदुष्कर्मा-यत्तं त्यजसि कथमिव?... २ बुद्धि-शक्ति-गुण-धर्मविहीनोऽहं शल्यत्रयविद्धः दण्डत्रिकदण्डितचेताः कः कृतकव्रती स्यादहमिव?...३ दुर्गुणभरभरितोऽहं कामं तदपि त्वत्पदभक्तः त्वं गुणाब्धिरपि भक्तोपेक्षी श्रेष्ठ आवयोः क इव ?.... ४ 'जनतारक' इति बिरुदं तव यदि वाञ्छा सत्यापयितुम् मादृशमधमं त्राणशील हे ! तारय तर्हि तृणमिव.... ५ पूल ५९ இ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001470
Book TitleBhini Kshanono Vaibhav
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages74
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Worship, & Stavan
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy