SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्रीकुन्थुनाथजिनगीतिः ॥ कर्मपरिपन्थिनं कुन्थुनाथं जिनं विगतवृजिनं मुदाऽहं श्रयामि चरणपङ्कजयुगं सेवमानोऽनघं दुरितपुऑ द्रुतं नाशयामि... १ । सेवना कर्तुमतिदुष्करा यद्यपि स्खलनरहितेति जानामि नाथ ! तदपि तत्रोद्यतरतत्र खलु कारणं तीव्रश्रद्धैव किल भुवननाथ !...२ कृतपरीक्षोऽहमितरेषु देवेषु वै तर्कगम्यं न तेषां स्वपम् काचवच्चकचकन्मुग्धमेवाऽऽकृषद् दूरतरत्यक्तनिजशुद्धरुपम्...३ .. पक्षपातं विना यदि परीक्षे विभो ! बुद्धिसाङ्गत्यमसि तदा त्वम् स्वपरशुद्धात्मरूपप्रकाशनपटु-र्नैव प्रतिभाति को जिन ! विना त्वाम्...४ एचमिह तारतम्यं स्फुटं वीक्ष्य हे नाथ ! तव चाडपरेषाममानम् सेवनां देव ! नाऽहं प्रकुर्वे कथं सन्दधानस्त्वयि श्रद्दधानम्.... ५ सेवनापद्धतिर्विगलिताहंमतिर्विहितशरणागतिर्वसति चित्ते यदि तदा शुद्धशीलं समनुभूय हे ! स्थानमहमाप्नुयां देव हृदि ते...६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001470
Book TitleBhini Kshanono Vaibhav
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages74
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Worship, & Stavan
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy