SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मनाथजिनगीतिः ॥ स्वामिन् ! कीदृगहं गुणरहितः? अभयदानमिह जीवनिकाये देयमवश्यं मुनिना किन्त्वल्पामपि यतनां नाऽहं कुर्वे दानविरहितः.... १ मनसा वाचा क्रियया चाऽपि पाल्यं यतिना शीलम् अस्खलितस्खलनाभिस्तदपि नु जातः शीलविरहितः... २ अभ्यन्तरमथ बाह्यं च तपस्तप्यमेव ननु किन्तु गलितबलीदर्दन्यायेनाऽभूवं तपसा रहितः... भाव एव चारित्रप्राणा भावो धर्माधार: किन्तु विभाववशेन मयाऽहं विहितो भावविरहितः... ४ मूलोत्तरगुणरहितोऽपि स्वं मन्ये हन्त सुविहितम् दम्भदिग्धधिषणः को मादृक स्यान्मम सृष्ट्यामहितः... ५ यद्यप्यगुणोऽस्म्येवं भगवन् ! तदपि त्वयि, तव मार्गे भक्तिरस्ति सुदृढा निष्कामा मम हृदि हे जनमहित !.... ६ गुण एकोऽयं मयि चिरकालं विकसतु शतगुणशाखः धर्मजिनेशाऽहं येनाऽऽशु गुणशीलः स्यां स्वहितः... ७ NO ५६ QR Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001470
Book TitleBhini Kshanono Vaibhav
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages74
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Worship, & Stavan
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy