SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ १४ श्रीअनन्तनायजिनगीतिः॥ श्रीअनन्तमनन्तगुणाकर-मन्तकरं भवजलधे रे स्तौम्यनन्तपदप्रापणसेतुं हेतुं सुगुणसमृद्धे रे..... तव गुणसागरतो गुणमेकं छेकं गुणमय ! देहि रे रोरं मामथवा हे जिनवर ! गुणचौरं प्रविधेहि रे... उपदिष्टं भवतैव विभो ! यद् ‘दानं पात्रे देयं' रे स्वयमेतलाऽऽचरसि तदत्र नु किं मयका विज्ञेयं रे ?... ३ चेदपात्रमरम्यहरू भगवन् ! तर्हि न याचे प्रचुरं रे पात्रत्वं त्वं मयि सम्पादय केवलममात्रमधुरं रे.... ४ पात्रतया तव सेवनशीलो भवितुं नाथ ! समीहे रे वितर वितर करुणाकर ! जिनवर ! नाऽधिकमतोऽहमीहे रे....५ * ५५ L Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001470
Book TitleBhini Kshanono Vaibhav
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages74
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Worship, & Stavan
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy