SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्री अजितनाथजिनगीतिः ॥ अद्वितीयं द्वितीयं जिनं संस्तुवे कर्ममल्लैरजितमष्टसङ्ख्यैः अजितनाथाभिधं विजितसकलद्विधं त्रिविधमभिवन्दितं त्रिदशमुख्यैः ॥ १ ॥ कलभगतिगामुकं मुक्ति रतिकामुकं मत्तगजलाञ्छितं पादपद्मे स्वर्णवर्णच्छविं पुण्यपङ्कजरविं नाशयन्तं च पापापदं मे ॥२॥ रागभङ्गं त्वया कुर्वतोपार्जितो विश्वरागो महच्चित्रमेतत् । द्वेषविजयं तथा कुर्वता तदुपरि द्विष्टमेवेत्यहो ! चित्रमपि तत् ॥३॥ धर्मसाम्राज्यवरनायकं दायकं धर्मतत्त्वस्य परिचायकं च । भीमभवसिन्धुतस्त्राणशीलं सदा भावप्राणेश्वरं मामकं च ॥४॥ Jain Education International ૪૨ ORL For Private & Personal Use Only www.jainelibrary.org
SR No.001470
Book TitleBhini Kshanono Vaibhav
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages74
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Worship, & Stavan
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy