________________
नमो नमः श्रीगुरुनेमिसूरये ॥ ऐं नमः ॥
॥ चतुर्विंशतिजिनगीतयः ॥
१
श्रीऋषभजिनगीतिः ॥
वन्दे नाभितनूजन्मानं पृथ्वीशं प्रथमं पृथुकीर्तिं प्रथितविमलमहिमानम्.....
सृष्ट्यादाविह भरते योऽखिल - सद्व्यवहारनिदानं, दातारं प्रथमं त्रातारं प्रथमं ज्ञाननिधानम्....
स्रष्टारं प्रथमं द्रष्टारं प्रथमं गुरुमविगानं, प्रथमं वैज्ञानिकमथ विश्वे विश्वेश्वरतास्थानम्...
प्रथमं विश्वपतिं श्रीवृषभं धर्मे वृषभसमानं, वृषभाङ्कितपदकमलं सुरवर-वधूरचितगुणगानम्....
१
૪૧
m
ज्योतिर्मयमानन्दघनं हत- सर्वकठिनकर्माणं, शुचिशीलं गतभवलीलं तं विहितभुवनकल्याणम्.... ४
Jain Education International For Private & Personal Use Only www.jainelibrary.org