SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ११. “प्रकृतिरियमनेकविधा स्थित्यनुभावप्रदेशतस्तस्याः । तीब्रो मन्दो मध्य इति भवति बन्धोदयविशेषः ।। तत्र प्रदेशबन्धो योगात् तदनुभवनं कषायवशात् । स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण ।। ताः कृष्णनीलकापोततैजसीपद्मशुक्लनामानः । श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः ।।" __- 'प्रशरभात', el. 35-3८ १२. (3) "वाक्कायमनोगुप्तिनिरास्रवः संवरस्तूक्तः ।। संवृततपउपधानात्तु निर्जरा कर्मसन्ततिर्बन्धः ।" - 'प्रशभति', सो. २२०-२२१ (५) “आस्रवनिरोधः संवरः ।। स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ।। तपसा निर्जरा च ।। - 'तत्त्वार्थसूत्र', म.., सूत्र १-3 १३. “कृत्स्नकर्मक्षयो मोक्षः ।" - 'तत्त्वार्थसूत्र', म. १०, सू. 3 જ્ઞાનસારનું તત્ત્વદર્શન 72 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy