SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ (३२) सर्वनयाश्रयणाष्टकम् धावन्तोऽपि नया: सर्वे, स्युर्भावे कृतविश्रमाः । चारित्रगुणलीनः स्यादिति सर्वनयाश्रित: पृथम्नया: मिथ: पक्षप्रतिपक्षकदर्थिता: समवृत्तिसुखास्वादी, ज्ञानी सर्वनयाश्रित: नाप्रमाणं प्रमाणं वा, सर्वमप्यविशेषितम् । विशेषितं प्रमाणं स्यादिति सर्वनयज्ञता ।।१।। लोके सर्वनयज्ञानां ताटस्थ्यं वाऽप्यनुग्रहः । स्यात् पृथग्नयमूढानां स्मयार्तिर्वाऽतिविग्रहः ||४|| 1 ।।२।। श्रेयः सर्वनयज्ञानां विपुलं धर्मवादतः 1 शुष्कवादाद् विवादाच्च परेषां तु विपर्ययः ||५|| अमूढलक्ष्याः सर्वत्र, पक्षपातविवर्जिता: जयन्ति परमान्दमयाः सर्वनयाश्रयाः प्रकाशितं जनानां पैर्मतं सर्वनयाश्रितम् । चित्ते परिणतं चेदं येषां तेभ्यो नमोनमः ||६|| Jain Education International ।।३।। निश्चये व्यवहारे च त्यक्त्वा ज्ञाने च कर्मणि । एकपाक्षिकचिश्लेषमारूढाः शुद्धभूमिकाम् ॥७।। જ્ઞાનસારનું તત્ત્વદર્શન 174 For Private & Personal Use Only 1 11011 www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy