SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ (ञ) ज्ञा. ९/७ ३१. (5) (ञ) ३२. (3) (ञ) 33. (s) " सो उ तवो कायव्यो जेण मणा मंगुलं ण चिंतेइ । जेण ण इंदियहाणी जेण य जोगा न हायंति ।। " ३४. (३) ज्ञा. 39/9 "मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः । " (ज) “पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः ।। " (ग) ज्ञा. १५/७ (ख) 39. (5) ज्ञा. २२/८ “न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षया तु त्वामेव वीरप्रभुमाश्रिताः स्मः ।। " - 'योगव्यवच्छे-द्वात्रिशिअ', गा. २८ - 'सोडतत्त्वनिर्णय', गा. “अन्योन्यपक्षप्रतिपक्षभावाद् यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन् न पक्षपाती समयस्तथा ते ।। " - 'अन्ययोगव्यवच्छे६ - द्वात्रिंशिअ ', गा. 30 (ञ) ज्ञा., स. ३२/२ 34. ध.त. दुखो : ज्ञ. 3 / 1,2,3 ; 5/3; ७/१, १८/७, २८/७, ८ वगेरे. ३५. (5) “ विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पंडिता: समदर्शिनः । इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः । । " - 'पंयाश' ज्ञा. ५/२ "ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ।। कर्मण्यकर्म य: पश्येदकर्मणि च कर्म यः । Jain Education International - 'योगशास्त्र' स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ।। " 'श्रीमद्द भगवङ्गीता', अ. ५, श्लो. १८, १९८ પ્રાચીન જૈન અને જૈનેતર ગ્રંથોનો પ્રભાવ 133 - 'श्रीमद्द भगवद्द्गीता', अ. ४, श्लो. २४, १८ For Private & Personal Use Only www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy