SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Bes उस्मारक ॥१ ॥ capa श्रीमुनिसुव्रतजिनस्तवनम् सुव्रतः सुव्रतस्वामिन् ! परमाऽपरमानहृत् । कमलाः कमलास्य ! त्वं देहि नो देहिनो हितः सुमनाः सुमनास्त्वत्तोऽसमवासमवाप्नुयात् । भासुरा भासुराचाहिपद्मतोऽपद्मतोऽमृते ॥ २॥ सदयं सदयं न त्वा महतामहता रमा। न मता नमता लेभे सकला सकला प्रभो! ।।३॥ तरणे ! तरणे ! भासा भवतो भवतोयधौ । न यते ! नयतेऽर्चा कोऽमदनाऽमद ! ना पदौ ॥४॥ वसु धाव सुधाभूतसमताऽसमतासमम् । रणवारणवागस्य सत्वरं सत्वरङ्ग मे कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचित: श्रीमुनिसुव्रतस्वामिजिनस्तवः अद्याऽवसर्पिणीकाल - सरोवरसरोरुह !। दिष्ट्या प्राप्तोऽसि भगवन्नस्माभिर्भमरैश्चिरात् ॥१॥ अजायत तव स्तोत्रा-ध्यानात् पूजादिकादऽपि । वाङ्मनोवपुषां श्रेयः, फलमद्यैव देव ! मे ॥२॥ यथा यथा नाथ ! भक्ति-गुरुर्भवति मे त्वयि । लघूभवन्ति कर्माणि, प्राक्तनानि तथा तथा ॥३॥ स्वामिन्नविरतानां नः, स्याज्जन्मैतन्निरर्थकम् । यदि त्वद्दर्शनं न स्या-दिदं पुण्यनिबन्धनम् तवाङ्गस्पर्शनस्तोत्र-निर्माल्याऽऽघ्राणदर्शनैः । गुणगीताऽऽकर्णनैश्च, कृतार्थानीन्द्रियाणि नः ॥५॥ मेरुमौलिरयं भाति, नीलरत्नत्विषा त्वया । ॐ प्रावृषेण्यांबुदेनेव, नयनाऽऽनन्ददायिना ॥४ ॥ ॥ ६ ॥ छर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001467
Book TitleMunisuvratJina Vandanavali
Original Sutra AuthorN/A
AuthorVijayanandsuri Smarak Trust Ahmedabad
PublisherVijayanandsuri Smarak Trust Ahmedabad
Publication Year2000
Total Pages130
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy