SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ भूमीभुजां त्रिदशभूमिभुजां च कुन्दकोशावदातमहसः ककुभां मुखेषु । खेलन्ति याः सपदि कीर्तिकुरङ्गनेत्रास्तास्ते पदाम्बुरुहभक्तिवधूभुजिष्याः किं कौतुकं नवसुधामधुरैर्यदीश ! सूक्तैस्तवापि परितप्यति कोऽपि पाप्मा । वाताधिकास्तनुभृतो हि घनागमेन विश्वोपकारिपयसापि वहन्ति पीडाम् तान्यद्भुतान्यहरहः प्रविलोक्य पूर्वं सद्दृष्टयो जिन ! भवन्तु न तत्र चित्रम् । अस्मादृशः खलु कुतूहलधामं योऽयमप्रेक्षिताद्भुतलवोऽपि यथार्थदृष्टिः प्राप्तः कथञ्चिदपि तावदयं तवाध्वा श्रद्धालुतत्त्वमिदमस्ति मनोऽपि सम्यक् । तं किञ्चिदप्यथ पृथुं प्रथय प्रसाद येन क्रियास्वपि भवत्यमलासु वृत्तिः कालाय विश्वमहिताय नमोऽस्तु तस्मै तेभ्यस्त्रिधास्मि विनतः सततं जनेभ्यः । यामैश्चतुर्भिरुपदेशगिरोऽभिवर्षन् यत्रासि यैर्जिन ! कृतो निजनेत्रपात्रम् मार्गान्तरप्रणयवासितचेतसोऽपि स्वर्गौकसां चिरमुपासत एव लक्ष्मीम् । तत्किञ्चिदस्ति मितपुण्यमपास्तपापं स्थानं तु नेतुमलभेष तवैव पन्थाः ताः सम्पदोऽपि विपदः खलु यास्त्वदुक्त - सूक्ताञ्जनामृतदृशां सुखयन्ति चेतः । श्लेष्मज्वरार्त्तवपुषां शिशिराम्बुपान - स्वास्थ्यस्य जीवितविहारपरो विपाकः Jain Education International ૯૭ For Private & Personal Use Only ॥११॥ ॥१२॥ ॥१३॥ 118811 113411 ॥१६॥ ॥१७॥ वভ www.jainelibrary.org
SR No.001467
Book TitleMunisuvratJina Vandanavali
Original Sutra AuthorN/A
AuthorVijayanandsuri Smarak Trust Ahmedabad
PublisherVijayanandsuri Smarak Trust Ahmedabad
Publication Year2000
Total Pages130
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy