SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ear ||४|| ॥१॥ PROM या दुर्धियामकृत दुष्कृतकर्ममुक्ता ऽनालीकभञ्जनपराऽस्तमरालवाला। गत्याऽऽस्यमस्यतु तमस्तव गौर्यवन्ती, नालीकभं जन ! परास्तमरालबाला पण्डितश्रीहेमविजयगणिप्रणीता मुनिसुव्रतजिनस्तुतयः (मालिनीवृत्तम्) जन ! मनसि वह त्वं सुव्रतं नुन्ननव्यां जनमहसमलोभं गोत्रधीरोर्जिताऽऽभम् । अभजदृषिसमाजो यं जिनं प्रीतधीमज् जनमहसमलोऽभङ्गोऽत्र धीरोऽर्जिताऽभम् वसतु वशिवरा सा राजिरिद्धा जिनानां, ___ मनसि शमवशानां बोऽधिकाऽऽमन्ददाना। समजनि शिवमार्गे या समूहे मुनीना मनसि शमवशानां बोधिकामं ददाना रविमिव कुरु गुम्फं तं तमोऽघ्नं जिनोक्तेः, श्रवसि महदया या मोदिताऽमर्त्यचक्रम् । यदधिगतिरनैषीदध्वनि प्रीतवृद्ध श्रवसि महदयायामोदिता मर्त्यचक्रम् ___ ॥३॥ वितरतु नरदत्ता सा नवीना मुनीनां, सदसि मम रमा न्या-यातताऽपाक्षमाऽऽला। व्यरुचदिह दधाना या धियं वैरिवल्लीसदसिममरमान्या याततापाऽक्षमाला ॥४॥ श्रीमुनिसुव्रतजिनस्तुतयः साधुसदानतपादरतोमः, साधुसदानतपादरतोमः । सुव्रतकान्तरतरक्षमताद, सुव्रतकान्तरतरक्षमताद ॥२॥ ||३|| ॥४॥ ॥१॥ छ Jain Education International For Private & Personal Use Only www.jainelibrary.org:
SR No.001467
Book TitleMunisuvratJina Vandanavali
Original Sutra AuthorN/A
AuthorVijayanandsuri Smarak Trust Ahmedabad
PublisherVijayanandsuri Smarak Trust Ahmedabad
Publication Year2000
Total Pages130
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy