SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ PRIORS Des दाब ॥३॥ ॥४॥ श्रीबप्पभटिसूरिवर्यविरचिता मुनिसुव्रतजिनस्तुतयः (द्रुतविलम्बितम्) जयसि सुव्रत ! भव्यशिखण्डिना-मरहितापघनाञ्जननीलताम् । दधदलं फलयंश्च समं भुवा-ऽमरहितापघनां जननीलताम् ॥१॥ प्रतिजिनं क्रमवारिरुहाणि नः, सुखचितानि हितानि नवानि शम् । दधति रान्तु पदानि नखप्रभा-सुखचितानि हि तानि नवानिशम् ॥२॥ जयति तत् समुदायमयं दृशा-मतिकवी रमते परमे धने। महति यत्र विशालबलप्रभा-मतिकवीरमते परमेधने श्रुतनिधीशिनि ! बुद्धिवनावली-दवमनुत्तमसारचिता पदम् । भवभियां मम देवि ! हरादरा - दवमनुत् तमसा रचितापदम् पण्डितवर्यश्रीमेरुविजयगणिगुम्फिता मुनिसुव्रतजिनस्तुतयः _(वसन्ततिलका) सीमन्तिनीमिव पतिः समगस्त सिद्धिं, ____ निर्माय विस्मितमहामुनि सुव्रतत्वम् । सोऽयं मम प्रतनुतात् तनुतां भवस्य, निर्माय ! विस्मितमहा मुनिसुव्रत ! त्वम् ॥१॥ दीक्षांजवेन जगृहुर्जिनपा विमुच्य, कान्तारसं गतिपराजितराजहंसाः। ते मे सृजन्तु सुषमां यशसा सुकीर्ति कां तारसङ्गतिपरा जितराजहंसाः दुर्दान्तवादिकुमतत्रिपुराभिघाते, कामारिमानम मतं पृथु लक्षणेन । सर्वज्ञशीतरुचिना रचितं निरस्त ___ कामारिमानममतं पृथुलक्षणेन छिया ॥२॥ ॥३॥ डाबर ८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001467
Book TitleMunisuvratJina Vandanavali
Original Sutra AuthorN/A
AuthorVijayanandsuri Smarak Trust Ahmedabad
PublisherVijayanandsuri Smarak Trust Ahmedabad
Publication Year2000
Total Pages130
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy